________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 41 - - लत्ताकस्तूरिकासुच 51 माधवीदूर्वयोर्लिप्तं विलिप्तविष|| दिग्धयो भुक्ते लूतातूर्णनाभपिपीलिकागदातरे 52 बप्ता तजनके सिवापकैप्यभिधेयवत् वक्तातपंडितेपिस्यागन्भिन्य प्यन्पलिंगकः 53 व्यस्ततव्याकुलेव्याप्तव्यत्तःस्फुटमनीषि णोः वस्तिईयोनिरहेनाभ्यधोभूम्निदशासुच 54 वर्ति भै| पजनिर्माणेनयनांजनलेखयोः गात्रानुलेपनीदीपदशादीपे। योषिति 55 वार्तातुवर्त्तनेवातिंगणेकृष्याधुरंतयोः नि:|| सारारोग्ययोःलीबंवृत्तिर्मल्लीरुजोःस्त्रियां५६ व्याप्तख्यात |समाकोतेव्याप्तिपिनरेभयोः स्त्रिया वित्तिर्विचारेचला|| भसंभावयोः स्त्रियां 57 वित्तंकीवंधनेवाच्यलिंगरल्या| विचारिते वीतमसारगजेस्यादंकुशकर्मण्यसारतुरगेपि : बीतिर्गतौचदीप्तीप्रजनाशनधा वनेषुस्त्री 58 वृत्तिविर रणाजीवकैशिक्यादिप्रवर्तने 59 स्त्रीवृतं प्रसवबंधेघ टीधाराकुचाग्रयोः रत्तोऽधीतेप्यतीतैतिवर्तुलेपिरतेमृते दृढेन्यलिंगवाकीबंछंदश्वास्विरत्तिषु शक्तिरस्त्रांतरेगौर्या | मुत्साहादोवले स्त्रियां दा शस्तंसेमेप्रशस्तेच शोतिःस्त्री मंगलेशमे शास्तासमंतभद्रेनाशासनेपुनरन्यवत् 62 शो तोऽभियुक्तरसयोःपुसित्रिषुशमान्विते अव्ययंवारणेशोतं / शोतंशितंचदबले 63 निशितेचशि तिर्भूर्जेनासितासित योनिषु शीतं हिमगुणेक्कीबंशीतलालसयोस्त्रिषु 64 व नीरेबदुवारेनाशुक्तं पूतामुनिष्ठरे श्रुतिःश्रोत्रेचतत्कर्म ण्याम्नायबातयोःस्त्रियाम्॥६५ शुत्तिःकपालशकलेशंखेश खनखेपिच नख्यश्वावर्तदुर्नाममुक्तासोदेषुचरित्रयां है। श्रव माकर्णितेशास्त्रेश्वेतोहीपाद्रिभेदयोः श्वेतावराटि काकाष्ठपाटलाशंखिनीषच 67 कीबरूप्येन्यवच्छङ्केस साधौधीरशस्तयोः मान्येसत्येविद्यमानेत्रिषुसाध्व्यमयोस्त्रियांस - For Private and Personal Use Only