SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाममाला 7 - - meme % D - डाशस्थितेचैवोत्तरायणरातिदक्षिणोत्तरायणसंज्ञा।सूर्ये स्यादुतरेगालोमेषादिषडसंस्थितायामगोलोभवेदकस्थिते पडिस्तुलादिभिः॥तिउत्तरदक्षिणगोलसंज्ञा स्थिरराणे चसंक्रांतीभानोर्विष्णुपदातिसा॥तथैवद्विस्वभावाचखडशी तिमुखीभवेत्॥१९॥भानोर्मकरसंज्ञाचप्रोक्कोतरभिधायनं॥ क्रियस्तुलाविषुवतीसंक्रांतिर्गदितारवेः॥११॥इतिसंक्रांतिसं ज्ञापमीनाजसस्थितेभानौवसंतौउदाहृतः।ग्रीभश्वरषयु| ग्मस्येवर्षाकर्कहरौस्थिते॥१२॥कन्यातुलस्थेतपनेज्ञेयःशा रहतुःसदाहेिमंतश्वालिचापस्थेशिशिरोमृगकंभयोः॥१३॥ इतिऋतुसंज्ञा।तुलामिथुनसंताश्वकोदंडाद्यदलंनराः॥नक स्पांत्यदलंमीनोघरश्वजलराशयः॥१गोसिंहाजमगाद्य ईधनरंत्यंचतुष्पदाकीटस्क्तकर्कटोराशि श्विकोपिसरी॥ सपः॥१५॥ तिनृचतुष्पदजलकीटसरीसृपसंतागषाज|| चापिमिथुननक्रककानिशावला।तथापिमिथुनाजश्वपृष्ठो॥ दयाश्चराशपः॥१६॥पक्षांतरे॥पृष्ठोदयाकर्किधन्वीनकाजर षभस्मृतं अन्येशीर्षोदयालेयामीनस्यादुभयोदयः॥१७॥ |क्तःस्वोच्चस्थितोदीप्तस्वस्थश्वस्वगहोग्रहः।उदितोमित्रगेला स्थोशांतश्वशुभवर्गगः॥१८॥शक्तस्फुटमयूखश्व विकलोस्त|| गतोग्रहः॥पीडितःपापसंयुक्ताखलःपापगणेस्थितः॥१९॥ तथैवनीचोदीनस्पग्रहोनवप्रकारका तिनवप्रकारकसंज्ञा भौमशुक्रबुधेहर्कसौम्यत्रकारसूरयः॥२णामंदार्किजीवास्त रहेकमान्मेषादिसंस्थितः॥तिस्वगृहसंज्ञा।अजरपमृगा वालाकमीनतुलाधिपाः॥२०॥स्थितासूपदियस्तुंगेप्रोक्ताश परमोच्चकैःइतिसूर्यादीनामुवसंतातुलालिकर्कमीनेषमा गकन्याक्रियेषुचाप्रोक्तांश:परमानीचस्थितासल्यादयः। क्रमातू॥इतिसूर्यादीनांनीचसंज्ञा आसागुणाविंशतिति।। - - - -- - mporammarmananews - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy