SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 1 momeman - - - - - d - - . .. mammnamane manmadhannews - धान्यादीनां विटकःपिंडकतपरिमाणद्रव्यशैडोवा७६॥वल्का लवंडलहिमचिन्हवलीनककुदगुह्यशुल्कशकलानिातीरोल स्खलकवचानिचविद्यादितरजाती वल्कलादीनिनसके|| जानीयात्ादंवल्कलंरक्षणका कुंडलंकर्णभूषणा हिमंतु हिनचिन्हमंकःखलीनकिंडिकाककुदंरषभस्यागुांगो प्यस्लान।शुल्कंशून्पस्छानशिकलेखंडातीरंलदीकूलाउला खलंधान्यादिक्षोदनाकवचंसन्नाहः॥७॥मंडल केसरेभांडी तरीयसोपानकल्मषानि॥प्रादेरंतंनसकेसहकदंबपुलिनाभ्यो In७८॥सतेनपुंसकेभवंति।इदेमंडलंसूर्यस्याकेशरंकिंजल्कः॥ भांडमुपकरणद्रव्यं उत्तरीयंत्रावरणासोपानरखंडखंडिका कल्मषेपापंअपंपापंचाप्रशब्दादेरंतरंशब्दंनपुंसकेविडि॥ दंघांतमतएवानुपसर्गस्तुपुंस्येवांतशब्दः कुटुंबपुलिनशब्दll भ्यांसहनपुंसके।दकुटुंबंगोत्रवर्ग:पुलिनंहीयं॥७॥ स्लालीसभाजराणांस्त्रीत्वस्कल्याश्ववीच्याश्वालविकल्यो / जयविल्याबविजानीयात्॥७९॥स्छाल्यादीनांस्त्रीत्वंभव तिदयंस्कालीरेधनभासभागोष्ठी॥जरारत्वंस्छलीउ चनिर्जलोदेश:।वीचीतरंगः॥छविलावण्याकटि-श्रोणी॥मंजरी वसस्यावल्लीलता॥९॥शिल्पछईिस्वन्नशमलमरकतपला लरुद्राणिमंदिररिक्थेचनपुंसकेमदुरोतुस्त्रियांविद्विा०॥ एतेनपुंसकेभवंतिादंशिल्पकलाटिकंकार्दिवतिजाअन्न भक्ष्याशमलममेध्यमरकरित्नापलालंधानादीनां रुळंक मंदिरंगृहरिक्थंद्रन्यंमंदराशन्दं स्त्रियांजानीयात्दयम दुरावा जिला॥०॥कल्करुमिमन्यंगारखण्ग्रहहोमर्षियःमरेफो. |मंडकरडवरंडाश्वसिशपथावरीषौचासतेपुसिभवति भयंकल्कःपापंगदंभश्वाकृमि कीटमुनिस्तपस्वी।अंगारः काष्ठस्यवप्रःप्राकारः॥ग्रहउपरागः॥होमोमंत्राहतिः॥ऋषि | / % ER - --- - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy