________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:२६ - % कुसुभेनिंद्यनीवने एकादशाहादिश्रादुर्दुरूपिवायसे 36 करटोवाद्यभेदेथकार्यटोजंतुकाधिणोः कीकदारूपणेनिः स्वेत्रिषभूम्निनित्ति 37 कुरुंटोदारुपत्र्यांनाझिंटीम्लानप्रभे दयोः ककट्यन्तचर्यायोसिस्याचरणायुधे 3 निषादभू| द्रयोः पुत्रतणोल्कायोचकुक्कुभे कुनटीमन शिलायोनेपाल्पा मपियोधिति 39 रुपीटमुरेतोयेकेशटोहर्यजोत्कटे चर्पट-IN स्फारविपुलेचपेटेपर्पटेपिच ४०चकाटोविषवैद्यपिधूर्तदीनारयो || रपि चिपिट खाद्यभेदेनात्रिषुपिट्टितविस्तुते 41 चिरिंटीतुसु वासिन्यास्याहितीयवयःस्त्रियां जकुटवार्ताकुपुष्येजकदोमल|| येशुनि 42 व्यंकटं शिक्यभेदेपिधीतांजन्यांचनद्वयोः त्रिकट सिंधुलवणेत्रिकूटःपर्वतांतरे 43 त्रिपुटामल्लिकार्याचसूदमै || लात्रिरतो:स्त्रियां सतीनकेचतीरेचत्रिपुटःसमुदाहृतः 44 द्रो हाटःकथितोगाथाप्रभेदेमृगलुब्धके वैडालअनिकेचा थधाराटा श्वातकाश्वयोः 45 निर्ददस्तुदयाशून्येकथितोनिष्प्रयोजने प रापत्रादरक्तेचवाच्यलिंगोयमिष्यते 46 निष्कृतस्तुगृहोद्याने स्याकेदारकपाट्योः॥पर्कदीनूतनफलेपूगादेःपक्षपादपे 47 // परीहिःपरिचर्यायोप्राकाम्येन्वेषणेस्त्रियां पर्पटंपिष्टभेदेस्या सटोभेषजांतरे 48 पात्रट कर्परेसिदेशेस्यादभिधेयव त् पिश्चटोनेत्ररोगेस्याकीबसीसकरंगयोः 49 वरटाइयो|| वरट्यास्त्रीहंस्यांचतत्यतीपुमान् बर्बदीपण्ययोषायांब्रीहि भेदेच योधिति 50 वेकटःस्याकटिकेमत्स्यभेदेचयूनिच भावाटोभावकेसाधुनिवेशेकामुकेनटे 51 भाकूदशैल झषयोर्भेदस्यादथमर्कटी करंजभिच्छूकशिन्यो:सिवान रेलू तयोः 52 मोचाटारुष्णजीरेचरंभास्निमलयोद्भवे मो रौतभवेदिमूलांकोठप्रसूनयोः 53 सप्तरात्रात्परक्षीरेमूर विकायांतुमोरटा वर्गाटोगायनेचित्रकरेस्त्रीस्तजीवने ! DEE - - - - - - For Private and Personal Use Only