________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 14 - - - - - - - हिर स्त्रियांमुद्रषोच॥४६॥ एतेशब्दाःपुंसिस्त्रियांगभवति।अय पाटलिइयंपाटलिरसविशेषः।अयंगौः॥ट्यगौः।।अर्यमुष्टिरिय मुष्टिः।अयमशनिरियमशनिः॥अयंबाहुरियंबाहुः॥अयंसिधुरि यसिंधः।अर्यमणिरियमणिः। एतेशन्दा स्त्रियांभवंतिायमा शी: इष्टासंसायंधू भारस्कीलश्वयंपू:पुरीइयंभुसा॥ यंपिपासायंगीर्वाणीयंमुतहर्षगड्यंरुदूरोषः॥४६ शीकरतुषारतुषबहुदफेनौसतुंडलपूपाःसिस्युः॥आलिमुक्ता जिदर्विसिकता स्त्रियांमुदिताः॥४६॥सतेशन्दा पुंसिस्युर्भवेयुरित्या त्यर्थःशीकरोंबुकणः॥तुषारोहिमसंततिः।तुषीधान्यवृष:कडंगll रिश्वाबदोजलकंकरः॥फेनोजलस्यासमुद्रस्यओसोवश्यायः॥ निडलोधान्यविशेषः। अपूपापिष्टकस्यामतेशदा स्त्रियामुदिताः// कथिताः॥दयमालेिपंक्तिमुक्तारत्नाआजिर्यवंदर्भिक्तसाधनी, सिकतावालुका अजिनाजिरशैवालनलमृणालतुहिनोडपाज्य|| सस्यानिशहारास्पदकाष्ठानिचनपुंसकान्येवपटलंच॥४७॥ एतेर शब्दानपुंसकेभवंतिाइदम जिनमृगत्वकादमजिरमंगाशेचा लिंजलसंभवानलंसवर्णभाजन।मृणालेपद्ममूलंतुहिनंतुषा राउडुपंतवः॥आज्यंघृतासस्यव्रीहिः गरगहस्याआस्यदंग ज्ञाकामिंधनापटलगृहस्यातिमिरेवाएवकारोवधारणे४७ त्रिष्षप्यक्षेष्विद्रियसंज्ञकास्तानपंसके विद्धिराशेषा:पंसिप्रोक्ताः ॥श्रीयिष्ठापाश्चनिर्यासा॥४८॥विष्वप्यक्षेषुमध्येदेद्रियनिकम संनपुंसकेविद्विादमामिंट्रियंशेषास्त्वसाःपुंसिप्रोक्ताः।अयदे वानामसःकटाक्षः श्रीपिष्टाधानिर्यासाश्वसिभवंति।।अयश्रीपि टःसर्जरसः।गुगुलदत्येवमादयः॥४८॥विशतिरानवतेःस्त्रीन सकेतालुहृदयकुमानिापार्यककुंदरविण्यतलधानलवण राष्ट्राणिचावैदि॥४ाविंशतिप्रभृतयोनवतिपर्यताःस्त्रियांभवति इविंशति:त्रिशताचत्वारिंशतापंचाशताषष्ठिः।सप्ततिः॥ A anson - - - - - - - --- maanemop en punema For Private and Personal Use Only