________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HAMA -. धनंजयकोश 11 तषारस्य दर्शनीयमनोशंचचित्तपर्यायहारिचा७७॥अवश्यायस्तषा रचपालेयतुहिनहिममानीहारतत्करविदिमृगांकरोहिणी || पतिम्॥१८॥पुन्नागेसन्नरंपादस्लिलकेचविशेषकमाल लाटिकाललांमापिपूर्णवादतथाटुमालीअन्दनकजले नागंगपाटलमासूमोशालपरिधिरक्षचकल्यास्त्रीसारिण|| विदुः॥२०॥ चारोवसर्फ गोधनिगूढपुरुषश्चरः। तदानुक्तः सहस्त्रासःसत्याथैखनृतामृतम्गाअत्यन्तायचिरायति हॅकरमाइलोदिति॥प्रयेणेनिकृतश्चेतिविभक्तिप्रतिरूपक हारम्भस्त्रिीकदलीचिन्हमाचासारतसञ्चसा कीचको ध्वनिमदेणेस्तालागेयक्रमोड ३॥पुष्करमुरजेपर्लाह / स्तिहस्तायनायकमानिस्तलवलिस्तस्यपुटविषमोन्नत In84 प्रांशुविशालचबटुलपथूलपृथउल्वर्णदारुण तिग्मंघोरतीवोमुत्कटमौरिया शीतकातमिरैयाप्यमन्द। बुद्धि विदिविलंविनम्॥सोहाईसौहृदंहासोहृतसरव्य सौरभ ६॥मैत्रीमैत्रेयिकाजसहाय्यसंगतमतम। स्वभावःप्रह तिःशीलंनिसग्गविश्वसोनिजी // योगोगुणान कारभ्या सम्यादभीक्ष्णपुनर्मुः।भूषालीक मुधोमोपवितयंविफल स्था॥८॥विधुरन्यसनंकरकच्छंगहन मडरेतासमस्त || सकलसर्वेरुत्स्नविश्वतधारिवलमा शार्शकलेविकलेख) देशकलेशकर्णलवा वमकोशचकलहपरिवाछलनयेत RSP शोणितेलोहितरक्तरुधिरक्षतजासजम्नासताना करतोऽजस्तारवंदंकन्यापतिबगारमाही परिणय विर॥ वाहनधिवेशनम्॥ युधिरवितररन्धछिद्रगर्तचगव्हरम।। // 2 // सरस्पचपाताल नरकयात्यमेधसाजिद भूरि भूयिषुवहिवदुलंवदुरप्रचुरंनैकर्मानंत्यप्राप्रभू तपुष्कले भावोभवश्वसंसार संसरणचसंविदा m aniaR - - - - टेखङ्गादिपिधानस्य - - - - - - - - - - - - For Private and Personal Use Only