________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir women 10 % 3D M 16 - सरप धनंजयकोश 3 लीतयो॥३॥गणिकाल निकां वेश्या स्पानीवाविलासिनीपप्प स्नादारिका दासीकामुकीसर्ववल्लभाकान्तष्टोदपितःप्री त:प्रिया कामांचकामुक वल्लभोरुपतिःप्रेयानविटेश्वरमण वरासावित्री जननीमाताजनक सवितापितादि होपा |पनकायोडावपुःसंहननतनु:३८॥ कलेवरंशरीरेच मूर्तिरस्मि सिवन्मतः॥ पुत्रस्सूनपत्यचतकतोक चात्मजनना३ / | उमाना जातादीकोनन्दनौकानंधयोत्तानशेयोती। ले दुहितरनिट मध्यगालीसहचरीमधीचीसवमा सरली आली विवलितमित्रसम्बन्धोमित्र सुक्मुहतासानन्ती सदकारीसहाय सामन्यायिक सनाभिसँगानौबन्ध मोटयो / बरसीनुल 4 // कनीयानग्रजोज्येष्ठौभ्राजानीस्वमाननी। भिलुरवसाननान्दास्यान्मातलानोतियाम्बिकापड वेरियण, तिर मिरिहिट्सपत्नोद्विद्रिपुः मातन्यौदर्जनशत्रुर्दष्टोडे / पीखलोहितः। ४ादीधितिभानुरुस्त्रोभुर्गभस्तिःकरण कर। पादोरुचिर्मरीनिर्भास्तेजॉर्चिौधतिप्रभा॥४५॥दीतिज्येतिमी, हो धाराश्मिा विभावसुशीनोहमप्रायपूर्ववेतद्नाबिंदुभा स्करौशशीविधुम्मधारश्मि को मुदीक मुदप्रियः।कलाभ चन्द्रमाश्वद्रकांतिमानाषधीश्वर नाइनिभानितरिक्षन | शत्रतत्पतिनिशीक्षिणदारजनी नक्तं दोषांश्योमोक्षपाकरता मातरणिस्तपनोभानुयूषार्ममारनितिग्मपतंगोधुम जित्तिडौकोनहाधिपः॥४॥इनःसूर्यस्नमोध्वान्तस्तिमरारि॥ विरोईनः॥दिनदिवा दिवसोवासेरम्लत्करञ्चमः॥५॥ नाकाबपर्यायवन्धुःकमविधियः। यमुनायमकानीनजन कासवितामतःसावाहोबस्तुरगौबाजीहयोधर्यस्तुरं गमः।सतिराहरीरथ्य-सप्तारवमयूरवानाशारवि हायोवियद्योमगगनाकाशमम्बरं द्यौर्नभोभ्रान्तरिक्षचमेघ % 3333332 - - - - - - -- - - - - - For Private and Personal Use Only