________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धनंजयकोश - गिणोशायनम: यामन्मीलमायापातुभ्यो गाणीवीं | ADDR. 100 श्रीगणेशायनमः॥तन्नमामिपरंज्योतिरवाड्यनसगोचरमानु। मीलयत्यविद्यायद्विद्यामुन्मीलपत्यपिाहूयातयमभयंय मलयुगलैयुगायुग्मेद्वंयमधपादयोपातुजैनयोगऋषि येनिमुनर्भिसंस्तायसंस्मयतोव्रतीतपस्वीसंयमीयोगीवी साधुश्चपानवाशदीक्षितमाण्डशिष्यचतमतेवासिनविदुः। हितान्तागमसिंडाला ग्रन्यश्शास्त्रमतःपरमभूमिभूपृथि वीपृथ्वीगरीमेदिनीमही धरीवसुमतीधात्रीक्षमाविश्वना राबनिःपावसाधरणीक्षोणीमाधरित्रीक्षितिश्चकु.॥ कुंभिनीलीवरीचौ:जगतीगीर्वसंधदातत्पर्यायधर शिलस्त पर्यायपतिपः॥ तत्सर्यायसहोवृक्षशब्दमन्यच योजयेतोगादरीमदचलःशृंगीपर्वतस्मानमानगिरिः॥नगा शिलोचयो दिश्वशिरवरीत्रिककुनमरता प्रस्थपाचे तसानुमरखोपत्यकाती॥नितंबीतोदतश्चतदानपिगि। रिस्मृतः।गाराजाधिनापतिःस्वामीनाथ परिव-प्रभुः॥ श्वरोविभीशनोभर्नेन्द्रद्नईशितारिगानीकहस्तमः शारखीविल्पीफलिनौनगः।ट्रमोडापिफलेग्राहीपादपो गौवनस्पतिः॥११॥ तत्पर्यायचरोतेयो हरिवलिमुख कपिः नर-पूवर्गवैक्गोलांगूलो मर्कटः॥विपिनंगहनं कसम र पर्यकाननंकनमाकान्तारमंटवीदुर्गतच्चरस्स्याटेनेचरः। ||१३॥पुलिन्दशबरोदस्यनिषादोव्याधलुब्धको॥धानकोय // किरातश्वसरण्यानीच स्मनःशवयात्राारिकंपयो भो॥ पाथोर्णसलिलंजलम्॥शरवनकशनीरतोयजीवनमा विषमातत्पर्यायचरोमत्स्यस्त पर्यायप्रदोधनः। तत्पर्याः॥ योपयतत्पर्याय धरोम्वधिःपथरोमाषडक्षीणो या दोवैसारिणोझषः॥ विशारीशफरीमीन-पाठीनो निमिषस्ति मिकालोचनाघनोधनौमेघोजीमूतो धवलाहकापर्ज C // 15 // - - - - - - - - Rames - - For Private and Personal Use Only