________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - mmmmmmmmmsand - - हागवली 34 ताशकुलादनी को चाटनस्तघेचुल्यांचिचोटकमृणालयोः। ॥३३॥सतानिकाक्षीरसरेतथामर्कटजालकेाखडधेनुफलेफेने|| परांजस्तैलपत्रके ३॥भालांकोलोहितेदृष्ट-करपत्रेचकलयेगा। संकरोग्निचरकारेसंमार्जन्यपसारिते॥३५॥ गोधाकलंबिका। दंतिवधूषुचकटभरागपंकारशैबलेसेतौसोपानेजलकुजके // 36 // पृष्ठशृंगीतिशब्दोयंदेशभीरौपृथूदरेगमेघपुष्पंतुनादेय पिंडाभ्रेसलिलेविदः॥३७॥ पित्तज्वरेकुलालस्यपवनेकूटपाल|| कः॥स्तनरंतेपिप्पलकंतथासीवनसूत्रके॥३८॥पाटलिको. न्यमर्मज्ञेछानेस्यात्कालदेशिनिगजिन्दापोरषदशेचस्यादि द्रमहकर्मणि।तालाभेकामगुणेरुपेआमिषारख्यातुभोजने गछायापथेचवायाहरितालीध्वनिर्मतिः॥४०॥मालुधानभित्र सर्पमहापद्मपिदृश्यते।उन्मतेक्षपणेनर्थकरेकार्यपुटध्व // निः॥४१॥सांघाटिकांविदुर्युग्मेकुहन्यांजलकेटके।शराहतेचा सर्पचपचलाकंप्रचक्षते॥४॥चंद्रिकायामजधूलोरक्कोगेहरि।। चंदनास्त्रीरत्नेचहरिद्रायांलाक्षायांवरवर्णिनी॥४॥रुकलासे चित्रकोलेतृणगोधाजनिविदःगडिंबंभयेचकललेफुप्फुसेचन चलते४४॥धुंधुमारःशक्रगोपेगृहधूमेगहालिकेतिक्तपर्वाहि लमोचीगडूचीमधुयष्ठिषु॥४५॥जलबिल्व-कर्कटकेपंचांगेज लवल्कले।चौलकीनागरंगेचकरीरेकिष्कपर्वणि॥४६॥कुला लचकेवाहनेदंडार:शरयंत्रकेगदिग्जयेवरयात्रायादेडयात्रां विद बंधा:॥४७॥उष्टेदासीसुतेचैवदासेरकतिस्मृतः जलगुल्मों जलावतेकछपेजलचत्वरे॥४ाकाहलावेणुवीणादिध्वनि नानाध्वनिविदुः॥ ॥घोंघेकारुंडिकायांचजाहकध्वनिरिष्य // ते॥४॥विद्यादुत्कलिकाशब्दमुत्कंगवीचिवाचकंदशिवि सूचकेच हिजिव्हःपरिकीर्तितः॥५०॥मदमत्ताविदग्धस्त्रीन तकीचवाणिनीरोमावलीमेघमालाकरटीषुचकालिका॥५१|| - - - - - - - - - - - For Private and Personal Use Only