________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % 3D A - - - - - - - हारावली 32 पादावधि, लकूस्तालमर्दलः॥सूक्कोणेडमरुकंरसूत्रवीणाचलावुर॥ की॥१॥मेलानंदोमसिमणिरलेखनीवर्णतूलिकारधातूपल कठिनिकारमेलापत्रांजनमसिः॥१२॥तकैटीसूत्रलात३|| झल्लोलस्तर्कलासकः॥वर्तुलातर्वापाटीस्यार संजिकाठूला नालिका२॥१३॥निर्वेष्टननादिचीरंदग्धेटकास्याझ्झामकम् // दोलाप्रेवापुमान्प्रेखोवारासनंबास्सदन॥१४॥पिटवर्ति स्तचमसरनियापूपश्चरुव्रणः॥म्लेछितपरभाषायांलुटि कान्यायसारिणी॥१५॥शूकापूस्तृणमणिरछात्रगंडप दाद्यवित्॥कोशकार-काष्ठतेतुर्गुणःस्याकाष्ठलेखकः॥ ॥१६॥विषशृंगीभंगरोलोस्वरोलस्तणषट्पदः॥तुदुमोरंध्रब वारस्याहीनालिंगालिकारस्मृता॥१७॥विदारुकतंचपादो। २गुणश्वालिश्वश्चिकः३॥पद्मासंपद्मवीनरचकर्णिका बीजमातका॥१८॥रंगमाताभवेल्लासारधीलटिहिता२॥ मतचाटलोलश्वदलोलोरजेंगटोदोहदःस्मृतःगयी| तांजलीधौतबलीश्वनकंदुग्धपाचन२॥चित्रोक्तिःपुष्यशका टीश्चासेचनमतृप्तिरुता॥२०॥कालरात्रिर्भीमरथी - - / / कुंभस्यरकलश्या:शराउत्सातस्परनिर्घातस्यगुणभ्रंशस्यरकट शर्करा याः।उल्कामे करताल्म डमरुकस्यै सूत्रवीणायाः२११ामसि | मणेःश्कलमस्परथातूपलस्यरमसेः३।१२॥ तईट्याः३ तर्कलासक) स्यरतईपीठ्याः२तूलनलिकायाः॥१३॥निर्वेष्टनस्परदग्धेष्टकाया ॥२दोलायाःरजलस्थापितमंचस्या यज्ञपात्रविशेषस्य रचित्रपि टकस्यरअपशब्दस्परलुटिकायाः२॥१५॥तणमणे:२पादायवेत्तुः२को शलमेरघुणस्य॥१६॥विषशृंगिनःश्तणषट्पदस्यरंधबोः२ / / दीनायाः१शकचपादस्पर रश्चिकस्यपद्मवीजस्यसन कोशस्यशालाक्षायाःरदुहितुः२सुचंचलस्सरगर्भिण्यभिलाषस्यो % 3D - - - - - For Private and Personal Use Only