________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % D -- हारावली अर्धसोला - काधूममहिषीहिममेंटिःकुहेलिकामापोताछादनमाहु॥ स्तवरकमथवस्त्रकुट्टिमकवयः॥तंत्रविमुक्तंवासोनिष्प्रवणि | निप्रवाणिश्चमहाघोषयारोहंह,पण्याजिरं विदः गबदमानुषसंकीर्णेनिघंटंचकरांगण॥२॥७॥शालभंजीदा। रुगर्भाकुरंटीदारुपुत्रिकाकादंबिनीनवोमेधःकालीस्याका लिकाऽपिच॥१॥क्रोशध्वनि-कोशतालोढक्काविजयमर्दलः / शास्यास्पतिपत्तिःपटहोलंपापह३त्यपि॥कुकूलकाय, बलनंतनुदेशनं विदुः॥शिरवेशीर्षरांचशीर्षण्यंशीर्षक: चतत्॥७३॥स्याजालिकालोहमयीजालपायांगरक्षिणी 2 // पन्ध्रीपादविरजा-कोशीपारथी४भवेत्॥७४ारुचकंलवणं क्षारतीक्ष्णजलरसंविदुः ज्योति/जंचखद्योतंध्यांतोन्मेष / तमोमणिः ॥७॥जलशूकरजलजिव्होजलकंटकवारी all यानक्रेजलनकुलजलवितालौनीराखुजलवावुद्रे॥७६ // शिशमारोजलकपिश्चपलांगोऽसिपुच्छकायाहोजलकिराट| श्चनराजोजलांटकः४॥७॥मृतकांतकश्वभौरीकधूर्तश। यालुवचकाभरुजः॥शालामृगोस्थिभक्षाग्राममृगोमंडल का पिलः॥८॥उल्कामुखीशृगालीयादीप्तजिन्हे तिसामता || स्केधवादानुशेकश्वशृंगीगौरक्षाधूर्तिलः॥७॥ हेरंबकासरगे। जलयंत्रार्थगृहस्थरप्रेतादिगृहीतस्या६६। हिमस्याशवालयोत्सृष्ट वषस्या विषाक्तास्त्रादतपभुमासस्याकुहेलिकाया:४ापोता। दनस्य३तंत्रावमुक्तवाससः १६ाहहस्याबदुनरसंकीर्णहस्य 2070 काठपुत्तलिकायाः४नूतनमेएनालस्य ३७॥ढकापा-४पटहस्य३७२|| वस्त्रांगरक्षिणयाः शिरस्त्राणस्य४।७३ लौहनर्मण:२उपानहः४।७५० // क्षारलवणस्य खद्योतस्प४॥७॥नकस्यउद्रस्य।०६शिशुमारस्य ग्राहस्य४ा शृगालस्य शुनःउल्कामुखीशृगाल्याश - ana - - - - rammammomd For Private and Personal Use Only