________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः६४ mer कायंचमाधुरं॥२२॥मरखाग्नीचमहावीरोमक्षिकायोचमत्सरः महेंद्रोभूधरेशकेवचक्रेवमंथरः॥२३॥विघ्नमन्मथयोारो मकरोराशियारसोगमनोत्सवयोर्यात्रारुधिरकुमेपिच॥ ||॥२४॥रक्षभित्यापयोरोधोदैत्यभेदेमगेरुरुः लेबोदरःस्याद|| दुग्नेगणानामधिपेपिच॥२॥ लक्ष्मीपुत्रौरमरहयौविस्तारौ|| स्तंभविस्ततीविप्रस्तातेस्त्रियाक्षेत्रेचयेरेणीचरोधसि॥२६ull स्यादुश्वरेचनक्षत्रेवल्लरंगहनेपिचवल्लरात्रिषुसेशुष्कमोस|| भूकरमासयोः॥२७॥वैकल्पेपिचविश्लेषेविधरंविकलेत्रिषु // विकारोविरुतेरोगेविश्वकद्रुश्चभित्खलोगस्वरोगेकुंकुमे वरंवेठरःशठमंदयोः॥अथव्यतिकरःपुसिव्यसनव्यतिषंगा॥ योः॥२॥पर्याणे:क्षोपकरणेशारि-शकुनिकोतरेश्रील। क्ष्मीवेशसंप सुभारतीशोभयोरपि॥३॥शिखरंशैलर क्षायकक्षापुलककाटिषु॥पक्कदाडिमवीनाभमाणिक्पशक लेपिच॥॥शुक्ररेतीक्षिरुकशुकोनाकाव्यज्येश्वन्हिषु। गजभूषाचशृंगार-शुषिरंगर्तवोययोः॥२॥कुटजेपासवेशको वरीशच्योःशतावरी॥शकरीमेखलाछंदःशवरासलिलेशि वे॥३३॥स्थिरामहीशालपण्या शंबरंसंयमेजलाशंबरोदै|| पहरिणौशवस्याकैतवेबलेशास्त्रोतोजनेचसोवीरको जिकैवदरेपिचादलतिग्मकरोसीन्सांद्रमृदोघनेवने॥३॥|| तत्वाद्यग्रंथयोःसूत्रकारणेपिचदृश्यते॥तिरांताः।शैले चलो चलाभूमावरालासर्जक्कयो ॥३६॥अलिम्सुराप। व्यलिहो कल्लोलेप्याकुलंत्रिषु॥आलुर्गलतिकायर्यास्त्रीकीब मूलेचमेलके॥३७॥आलिसेतुःसरखीयज्याशौडिकवासु तीबलः॥आभीलंभीषपोशालाभूवाग्वधांगनाः॥३॥ आईवरण योरोलकालस्यान्मृत्यरुष्णयोः॥अंशेराव पिकलाकदलीध्वजरंभयोलाकफोणिपातेवालेच॥ - - rammapanasamm aan-man----- For Private and Personal Use Only