________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः. - - उमादुर्गातसीचाथपीडायांवीचिवेगयोः॥ वस्त्रसूक्ष्मेचरेरणा यांचोर्मि-स्त्रीसयोमतः॥५०॥कुसुमंस्त्रीरजःपुष्पंक्षेमकर ल्याणरक्षयोः।क्षेमाचंडा थकलमालेखनी चौरशालयः॥५१ रतोनिकामकाम्येषकामंसिस्मरेठयोः।सोममद्देदकूलेच ग्रामःसंवसथेवरे॥२॥गुल्मस्तंबेघभेदेधर्म-स्वेदातपो) मसजिह्मस्याकुटिलेमैदेतलिमंतल्पकुट्टिमे॥५३॥तोक्म कर्णमलेपुसिहरितेचहरियोगद्धमोरक्षेश्वरैरक्षेदमोदमथुर्द डयो॥५४॥धहिंसोपमायोगोपनियधनुष्यपि कटेखें डांचनिगमोनियमोनिश्चयेबता५५॥यंत्राणाबंधयोनाथ पंचम स्वरसंख्ययोःपद्मोस्त्रीविंदुजालेब्जेिन्यूहेसंख्यांतरे // निधी॥५६॥गजानांदतबंधेपिप्रतिमानुरूतावपिणभूमिःस्थाने पिकंदांबुनिर्गमभ्रांतिषुभ्रमः॥५७॥गांगेयभीषणोभीभौभीमः॥ शंभौरपोडनरकेमंगलेभौम स्वरेमध्येचमध्यमः॥५६॥य मःसैंयमकीनाशयुग्मजेष्वथरापरामःपशोभार्गवेचरुक्म|| लोहसुवर्णयोः॥५॥संपत्कमलयोलेश्मीर्विभ्रमोश्रमहार यो।श्यामारांद्राकोकिलाचामोमेडपकालयोः॥सार्व। भौमोगरानिसंभ्रमौसाध्वसादगादतिमांताःभिन्नास मानयोरन्यःस्यादभिरल्यायशस्थपिआत्रेयीपुष्पवत्यांस्या॥ नदीभेदेवनामुनौआश्रयःस्कंधआधारेआदित्योभास्करेस रे॥६॥वेदोपदेशावनायौहषीकेरेउसी द्रियाइज्यास्यात्स गमेदानेयागे यांगुरोपुमान॥६३॥उदयो दाबुनतोचकपाय सुरभौरसेगकाय:स्वभावेलक्षेचसंघेमूर्तीकदैवते॥शाकोस त्यमनुतापेस्यादयुक्तकरणेपिदाकश्यकशामधेचकाद्र वेयोरहिरंगयोः॥६॥काव्यंप्रबंधेशुक्रेनाकुलायःस्लाननी॥ डयोः॥गव्यंगोहितदुग्धादोज्यायांगन्यातुगोकुलेगाभी नाहेनिगांगेयंगोप्योगोतव्यचेटकोगगातव्यगायनोगेयोगृहा mommpan %E3%E3BE - For Private and Personal Use Only