________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः५८ - || छेदेभूर्जेचलेखनाराशीनामुदयोलग्नसक्तलज्जितयोस्त्रि |॥१४॥योषि जिव्हाचललनालक्षणंनामचिह्न योारित्तेवि तानमुल्लोचेविलमध्यलग्नयोः॥१॥रैवानिष्टफलेसक्तोरण व्यसननिष्पलाद्यमे स्वतंत्रताचव्युत्थानवामनोविष्णुदिग्ग जौ॥१६॥रवर्वनाथफलेशुष्केवानस्यूतेकटेगतौषपशि विदैत्येवेष्टनमुकटेगतौ॥१७॥वेशकारेपिविषयीकामिनिकीब मिंद्रियारक्षादनीस्याईदायांस्त्रियांकठारकेपुमान्॥१८॥॥ |समालब्धेविभक्तच विछिन्नवाच्यलिंगकंगलल्येज्ञानेस्थिते विनंवेदनाज्ञानपीडयो: वर्तनीतर्कपीठेपिस्त्रियांवर्तन बमनोगवनवानंदकेन्याविपन्नोहिौविपगते॥णादैव शसिनिमितेचशकुनसिपक्षिणिचूडावान्कुक्कुट नापिशिर रवीशंगारिणौविमो॥२॥क्रमुकश्वसुरेशश्चपार्थेगःश्वेतवा हनामयूरेभीभशीच शिखंड्यथविहेठनं॥२२॥विदिसा। योविंडंबेचयमेनाशमनंवधेश्येनःशुपक्षिभेदेशकुनिः सौबलेखगे॥२३॥धान्यभेदेपुमान्षष्टिहायन: कुंजरेपिच। नासाधौसज्जनं कृप्तीसाधनंसिस्मेंद्रयोः२४गसमानोदेव वायौरसंस्थानमृत्युरूपयोः॥संतान:संततीदेवरक्षेचापत्य / गोत्रयोः॥२५॥कतौस्त्रानेसवनमरणेपिसमापनाम्यदनं // खपणेनातुरथेतिनिशपाटपे॥२६॥सतज्ञानेचशयनेस्वोर यस्पर्शदानयोःस्पर्शनंम्पर्शनोवातःसूनंपुष्षेफलेपिच॥२७॥॥ सेवनंसीवनोपारयोःशापताजीसदातनौ।पुरवौचमूनुः॥ स्पातभातपिकनीयसि ॥८॥सीमावाटेस्थितीक्षेत्रेस्वामीभ तरिषण्मुसेधूमवंशशरामा:सुपर्वाण:प्रकीर्तिताः॥राहा मुर्दविलासिन्योकपोलावयवेपिचादतिनांताः॥सजलेमदि बनूपोऽवलेपःसंगवर्गयोः॥३०॥आक्षेपोभर्सनासध्याग करपौवेशकल्पनेतणभिहाल्मिन्यलुपंचट्रेनारूयुडपावे॥३१|| - - - - For Private and Personal Use Only