________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः५५ - - - - यामामोदोगेधहर्षयोःरहस्येस्यादुपनिषत्समीपेसदनैपिच याकंदोस्त्रीभरणेमूलेराजलिंगनिषाणयोः॥स्त्रीककुक दुकंदलगवररसोनयोः॥६॥स्त्रीगंभार्योक्लीबमन्जेदिका गिकुमुदःकपी।पुष्पेकीवंचमीकंदासोदोरजसिपेषणे शिव| जूदेवराटेपिकपीथामयेगदः॥विष्णोर्भातरिचास्त्रस्त्रीपला| शेगरुतिछदः॥६॥देशेजनेजनपटोनिषादीश्वरस्वरोवाl क्येशब्देःप्रदेशपिपदंपादस्तनयोः॥६४ामूलैप्रत्यंतशैलेचा सादरवनुरोधनास्वछेकाव्यगुणेचाथप्रतिपत्तिथिसंविदोः६॥ विज्ञाताचबिंदुस्यान्मंदौस्वैरशनैश्चरौगहस्तिभेदश्चाथम स्याकस्तूरीभदानयोः॥६६॥गर्वेशुक्रथमाकंद्यामलक्यांना म्रपादपैमर्यादाधारणासीम्नोमहानादोगजेपिचामेनादास्तु त्रयण्डागमाजोरकशिखंडिनःविशपांडरेव्यक्तशारदो जलदेपिच॥६॥स्त्रियांचशारदीतोयपिप्पलीसप्तपर्णयोः। ॥संवित्संकेतकेपिस्यात्समर्यादतिकेस्थिरेलान्यजनेसूप कारेचसूदःसूपवदिष्यते॥धर्मस्वेदनयोःखेदःसंपल्लम्यांस मुच्चये॥७॥इतिदाताः॥खेडेनासमभागार्धमवधिःसीमकाला यो॥आविप्रहतेवकमानद्धवाद्यबस्योः॥७॥ अलंकारोपि चाबहःप्रत्याशाप्याधिरुच्यते॥कुटुंबव्याप्तेधर्मचिंतायांचा विशेषणे॥७२॥उपाधिरुयगंधेतुवचासत्रयमानि उपलब्धि|| मतिप्रायोति-संपदिचौषधे॥७॥रादौशिरःशून्यकायेक बंध कीबमबुनि गोधातलेनिहाकायांगयोगवलेपिच॥ ७४॥दोग्धागोपेकनोवत्सेदुग्धंसीरेपपूरिते॥दिग्धंलिप्तेविषा|| क्तेचदुर्विधौरवलदुर्गतीरोधोनिरोधेनाशेचबडोनाते जिने बुधेगनिषेधबुड्यो धोरोहिणेयकवौबुधः। धादित्य चेत्रवसंतेषमभेदेचनामधुःसिद्धेषिताभिसंक्षेपेनिद्रायांचा एमागधी॥ॐापिप्पल्यांयूथिकायांनालग्नेमगधजेत्रिषा - For Private and Personal Use Only