________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - नानार्थः५३॥ पितोमतेप्राणिभेदेपित्मन्यातेछुपक्षिणोक्तीबंबिदौपृषन्नेणे प्रषतोप्यनयोनरि॥२५॥रवातादौ परितेपूर्तेपातोभ्रशेचरक्षिते प्रेषितेपिप्रतिक्षिप्तंप्रतीतःसारेपिच॥२६॥पूतःस्वरेचाभियुक्त हेतोचप्रार्थितौसमौ द्विष्टेपिचप्रतिहतःपिडितंगुणितेधने२७॥ प्रासेज्ञातेपरिगतंप्रपातौभृगुनिझरोगालोकायतेकछपेचपेच गुप्तःस्मृतोबुधैः॥२८॥लब्धेसमंजसेप्राप्तंपक्तिौरवपाकयोः पारिजातादेवतरीमंदारेपारिजातके।सात्तिवाधिवाहेषु प्रत्तिस्थयोटके।पानेचपीति-सिक्तेतुप्रोक्षितनिहतैपिच३० रामानुजेनाट्यशास्त्रेदौःष्यतौभारतोनगजिनेपूज्येचभग वान्भोगवान्नात्यनागयोः॥३॥सेवाविभागयोभक्तिर्भवा न्युभत्सदर्थयो।पक्षिण्यांवाचिवृत्तीचभारतीभारतेपुनः३२ जंबुद्दीपेन्यासकृतौभृतिभरणमूल्ययोः।कुड्यभेदनयोभिः॥ तिर्भास्वतौसूर्यभास्वरौ॥३॥पृथिवीजननीगावोब्रह्मण्याद्या) श्चमातरमूभिषिक्तोम्मात्येपिमुक्तीनिस्तमोचितौ॥३४॥॥ मूर्तस्यात्रिषुमूललेिकठिनेमूर्तिमत्यपिएमतिरिछाऽप्यथय ति-पाठलेदेमुनीपुमान्॥३॥न्याययोजनयोर्मुक्ति पाश्यधि यादसांप्रतीरेक्तीदलिपल्याभेस्मरपल्यांचरेवतिः॥३६॥l रिक्तवनेपिरीतिस्तलोहकिट्टारकूटयोः।रोहितमृजशका खरतेनामगमीनयोः॥३॥शैल देसुवर्णालौ शंकरेपिचरैवा त:॥स्वर्णाभ्यक्तेपिरसितंकस्तरीपक्कयोलता॥३॥वर्तुला धीतयोईवातेकशलनीरुजोः॥वासे पिवसतिवृक्षमा।पिच वनस्पतिः॥३॥वर्तनेविट तौत्तिर्वर्तिपदशास्वपिालन भसंबंधयो यातिर्विश्वस्ताविधवापिच॥४॥छेदेविनाशेर विछितिर्विगतीवीतनिप्रभौअसारापेभयोतिंबीतम कुशकमणि॥४॥अभ्युपतेविकसितेचेष्टितेचविजृमितपरि कितौरोगिवीभत्सोषित्तरव्यातेधनेपिचाइटेपिच्यायत - marAmummmmmmmmmmmmmmmmmmmmmeenaw wanmegemarammarwam m am - For Private and Personal Use Only