________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः॥५०॥ - - more LED - - - कांडोस्त्रीबरंडोबदनामये॥७॥समूहेचांतरावेद्योमंड स्यात्सा रिपिछयोः॥रंडेमस्कनिकीबेमार्तडौखगदेष्ट्रिणो॥७२॥ वादौदै। त्यांतरेमुंडोमुर्बिस्त्रीमुडिनेत्रिषुगरंडास्याद्विधवोषध्योर्वितंडा शाकभिद्यपि॥७३॥शिरवेडौतुशिवाब डाकरिकरःसुरा॥ इतिडांता॥आषाढोबतिनांदेडेमासेमलयपर्वत॥४॥विचेष्ट वालिशौमूढौरादास्पाहीनिदेशयोःपंडकंचुकिनौषेढौसमूढः जितेनवे॥७॥भुग्नेनुपप्लुतेप्येषवाच्यलिंगेउदीर्यतातिढोतोः|| अरुणोभास्करेऽनूरीमजिष्टारतिविषारुणा॥७॥त्रिवारते // व्याकलेल्थसूक्ष्मेवीहांतरेप्यणुः॥कीलमायाधिसीमासुस्या दाणिवदणिईयोः ॥अभीक्ष्णतुभशेनित्येस्यादिंद्राणीद्रयो पितिस्त्रीबंधेसिंधुगरेचचक्षुर्दर्शनमीक्षण।७८॥उन्मूलनेप्यु दरणमुष्णंदोपिना तपस्यात्साधनेगीतनृत्यभेदेकायस्थ कर्मणि॥७॥करणसिसंकीर्णकल्याणकांचनेशुभारुष्णो वर्गहरोल्यासेकृष्णमरिचलोहयोः।८०॥पिप्पलीद्रौपदीकृष्णा हस्तसूत्रपिकेकणं॥श्रुतिराधेययोःकर्ण:पिप्पल्यांजीरकेक णाकोणोश्रीवाद्येलगडेवधेहेतौचकारणंगग्रहणं स्वीरुतौहस्तेगुणःस्याद्रज्नुसूदयोः॥६॥अंगुष्टानामिकामा नेगोका हौमृगेपिचानासिका प्रातयोर्घाणंचूर्णगंधयुता। वपिशावेशेवहचादोचन पादेपिचालियोंगचरणर वीर्णपर्णस्तरखर पिचुमंदयोः॥राजेनरीद्रेर्जुनेजिष्ण ॥णि कठिनपूगयो: तरुण कुजपुष्येपित्राणंरक्षितरक्षयोः Inादर्वर्णरजतेपिस्यातद्रोणोलिकलपीणीपयुमणी तरणि सिकुमारीनौकरी स्त्रियो॥६॥काष्ठागारेबुवाहिन्यां शैलसंधौचयोषितिगट्रोणीनस्त्रीमानभेदेद्रोण:काकेरुपीपती दक्षिणादिशितानेचदक्षिणःसरलेपिच असतीस्या दुर्वणीचधर्षणानिरुतौरते॥॥वरमंत्रनाडिकायांधार / - - For Private and Personal Use Only