SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - - - संकीर्णवर्गः४३ परिवर्तश्वपटल कोडमस्त्रियोगशास्थानप्रकरणपन्हिकंचय॥ यसंधयः॥५२॥प्रज्ञप्ति:परिभाषाशैलीसंकेतसमयकारावाप्रति वाणिप्रतिवचनसमुदाचारास्वभिप्रायाः॥५३॥ अप्रतिरूपकथा स्यात्संगणिकाछोरणंपरित्यागः॥स्योदवर्धनमंतहासस्त्रि पिंडमाहारः॥५४॥अवसर्ग:प्राकाम्यस्वालंद्यानुमननमित्यपि चाआकल्पकउत्कंठाचिंताकर्मण्यथास्पान॥५५॥ आक्षेपोर। त्याकारःस्वाध्याय:स्यानिरंतराभ्यासः॥हर्षस्वनःकिलकिला| सशस्पंदनंतुनिस्पंदः॥५६॥अवसानंतुविरामोमध्यमथोम डलंचस्यादारंभ प्रस्तावनातदामुवमपिज्ञेयं॥५॥ // in ॥इतिसंकीर्णवर्गः॥ // ॥अथनानार्थः॥ // // | स्वरकाद्यादिकायतकमान्नानार्थसंग्रह।विहायामरकोशोक्त मकात्सुरुषोत्तमः॥५॥शकार्कपर्णयोश्वार्कोभीकस्त्वमा "यकामिनोरुपकांतिकयोश्वांकोलिमकोभेककोकिलो अंतिकनिकचुलिर्नाट्योत्तौचाग्रजांतिका॥अनीकोस्त्री रणेसैन्येगौर्योमातरिचीबिका॥६॥स्यादश्मंतक मुद्धानेमर) लिकालनेपिच॥आन्हिकंदिननिर्वयैतत् क्लीबंनित्यकर्मणि| ॥६॥स्यादारितकंहासविशेषेचनखसाउदर्कएष्यत्का) लीयफलेमदनकंटके॥६॥स्त्रियामुत्कलिकाहेलोत्कंठासलि लवीचिषु॥कोशांगेकौशिकोविश्वामित्रगोर्योचकौशिकी 63|| लष्णलेचहिमान्यांचगौरीकाल्योश्चकालिकावर्षापलेस्त्री करकाकरके करकोस्त्रियां॥६॥कसभेदाडिमेपसिभेदेच - - - - दानामेकैकेषट्यंथसंधीनामेकैकं॥५२पंचसंकेतस्य द्वेप्रतिवचनस्य अभिप्रायस्य३॥अप्रतिरूपकथायाएकटेपरित्यागस्यअंतहासस्यहे | आहारस्य५४त्रीणिप्राकाम्यस्यत्रीणिचिंताकर्मणःत्रीणिआक्षेपस्य५५४|| स्वाध्यायस्य हर्षवनस्यटेनिःस्पदनस्यत्रीण्यवसानस्यचक्रस्यत्रीण - - - - - - - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy