________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - % emmmmm - 3 - क्षत्रियवर्ग:३२ सापूर्वस्थूलहस्तदनमूलेकरीरिकाराशेखकटौतमध्यप्रवेष्ट घटतल्सन आयस्कार-प्रजधामोहवरणपर्वणिमाननागात्रा वरेनीलीकराकर्णवेधनी आलानशंकरशोभाधारब्धिगनबंध नी॥३०॥पारीतुश्रृंखलाहिंजीरो स्वीस्थाकुशवसः॥पित्तज्वर-पा कलोस्यकूतपूर्व स्त्रिदोषजः॥३॥अश्वकिल्कीहरिकांतःशालिहो) ऋश्चमुगभुताश्रीपुत्रश्वामरीहेषीराजस्कंधोमरुद्रथः॥३२॥वाता| पनौकशोरस्तुपंचांगपुष्पितः। सपंचभद्रसूर्याश्चातारह रितोसमो॥३॥ यायावरोश्वमेधीय पारसीक परादनः आवहन बचोस्क स्तसिंधुबारोहयोनमः॥३४॥वाताश्चजात्या जानेयाने || शरोचतरखर श्रीवृक्षकोहदावोरोचमानोगलोद्भवः॥३५॥ऊ ध्वस्थितिःपुरुपिकविक्रांतिस्तुपलायित पुलासन्नाइप्रस्वरौंक वियंकरकोच्यते॥३६॥ग्रीवाटापपरास्याद्रश्मिःप्रक्यणचतता प्रतोदेथखुरोविलापुटोलुंठनवेल्लन३७॥वलादतालिकाप ल्ययनंपर्याणमस्यतुगवंकायभाग:स्थादश्वचारोवल्लभपालकः // ॥॥३॥नंदिघोषोर्जुनरथोनीतिघोषस्तगीष्यतेः॥चंकरपोरणेया % ance - - छत्रस्यद्वेस्वर्णदंडछत्रस्य२३ हार्विशतिर्हस्तिनः२५२५॥ देकरिण्याचलार्यकुशा || बेतु दूविजयगजस्य२६गजदंतस्पकर्णाम्फालस्यदेप्रमदप्रयोगस्यहेकर, शावकस्य 27 हेकुंभसंधेःसंदानस्यैकनासापूर्वस्यैकदंतमूलस्यास्त्रीणिद, नमध्यस्यपृष्ठतल्पनस्यहेप्रजघायस्यद्वेचरणपर्वणः द्वेगात्रावरगोरे कैकंपंचकर्णदेधिन्या त्रीणिगजबंधनस्तंभस्य३ त्रीणिशृंखलाया-त्रीणिभं|| कुशस्यदेहस्तिपालकस्य 31 हादशाश्वस्य३२त्रीणिपंचभट्रस्यदेसूर्याश्यस्य 23 अपमेधीयस्यत्रीणियारसीकाम्यस्यदेसिंधुदेशाश्वस्यटेकुलीनाश्वस्य) त्रीण्यश्वतरस्यद्वेभवहदावर्तस्यअश्वगलावर्तस्यकं ३५उर्धावर्तस्यैकद्वेष श्वगते त्रीणिसन्मादस्यहेक विकाया ॥३६॥टेग्रीवाटायाःत्रीणिप्रतोदस्य त्रिीणिखुरस्यलुंठनस्य३७॥त्रीणिवलाया पर्याणस्यअश्वपालस्य॥३८॥ - mamein % 3 - For Private and Personal Use Only