________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुष्यवर्ग: 26 Baramawasnases - - - amme परवाप-पदमयंदूष्यवस्त्रमहंस्थलोवरग्रहावरग्रहकवातुस्था। लशादकः॥५०॥ चोलोडकाशिरोवेष्टविरिंगिन्याठिकापाठीय वनिकासूर्यरक्तसंज्ञतुकुंकम॥५१॥जागुडीपनपत्रंसौरभंधु सूर्णचततास्याद्रंगमात कालासागंधकाष्टं तुजोगक ५२॥कपि चचलतैलारेव्यःसिल्हो असरलद्रवःधिसीरपृतान्हस्यानधून कोवन्हिवल्लभः॥५३॥शालवेटःसर्जमणि कस्तूरीगंधचेलिकाम सव्हंश्चायसवारीधूपोगेधपिशाचिका ॥५४॥रेणुसारस्तु कपूरन भस्महिमाव्हयःविधकोमालयस्तस्यालीखंडोरोहिणसं. ॥५५॥विछितिस्तकषाय स्यात्समालभनमित्यपिाललाटिकाश रक्चरीविष्टरपीठमस्त्रियां॥५६॥निषद्याखट्टिकासंदीचातुरस्तुम सूरकप्रतियत्नस्तरचनाकर कोलापतहः॥७॥पूगपीठेचदरी पस्तुस्नेहाश:कज्जलध्वजः।दशेधनोगृहमणिर्दोषातिलकइत्या पि॥शिरवातरुर्दीपडसेज्योत्स्नासो थलोचकाकज्जले॥ स्यादिरिपकेकंदुकयोदनागुडः॥५॥निश्वकणंट्तशाणपिष्टा तोधूलिगछकः॥६॥इतिमनुष्यवर्गः॥ वंश्य-कुल्यचबीज्यस्या ब्रह्मचारीबदासमौ॥स्याद्दूकरणंतूपनय गृहमैधिनि॥६॥ ज्येशश्रमीगृहीयानप्रस्थोवैवानसोऽग्रहावक्रजस्वनमोविप्रोव ज्येष्ठकठोहिजः॥२॥मैत्र:पुनरुतजन्मास्यादथब्राह्मणायनः। - / - गहनाहने ५॥देशिरोवेष्टस्यचत्वारितिरस्करिण्या:सप्तककुमस्य५३ इलामाया अगरुकाटस्य५॥त्रीणिसिल्हस्यचत्वारिसरलद्रवस्यहे। धूनकस्य॥५३॥देसालवेष्टस्यत्रीणिकस्तूर्याात्रीणिधूपस्या४ापंचक पूरस्य॥५५॥त्रीणिश्रीखंडस्यत्रीणिकाषायस्य ललाटिकायाःद्वेपीठः॥ स्य॥५६॥त्रीणिरखवाया हेउपवणस्यहेरचनायाः त्रीणिपतहस्य५७षद | दीपस्य५पत्रीणिदीपस्सस्यद्वेकज्जलस्यत्रीणिकदुकस्याहेरंतशाणस्य हेपटवासस्य॥६॥त्रीणिवंश्यस्य ब्रह्मचारिणदेउपनयनस्य॥६॥ - For Private and Personal Use Only