________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिंहादिवर्ग:२३ - - -- - -- - ॥१३॥ध्यांतोन्मेषारखद्योतोज्योति/जनिमेषरुकोभ्रमरवं चरीक स्याद्रोलंबोमधुसूदनः॥१४॥इंदिदिरम्पुष्पकीटोमधुनो मधुकेशव-रेणुवासोऽर्थमशकोघोषोरणरणग्रसः॥१५॥पसी|| तुनाडीचरण:स्पाचंचुभूटनेकजः स्युरवगोत्यतवारंक कंठानि व्योमचारिणः॥१६॥ युगलईडयुग्मानियुगंयमल यामले। इति सिंहवर्गः॥ स्त्रीवधूोषितारामामंडयंतीवधूजनः।कन्यकाला कनंदासाभूषिताधर्मकारिणी१७॥सस्वेदोचायतरुणीदिकरी धनिकाचसामरूंडोचललाटास्यात्मश्भनरमानिनी॥१८ स्नुषावधूटीमेधुरनिस्वनाहंसगहोगकोधनाभामिनीचंडीदा रुस्त्रीशालभंजिकालाविरक्तादुर्भगासप्तपुत्रस्वःसतवस्करा पतिव्रतैकपत्नीस्याद्विधवाजालिकामता॥राविश्वस्तांवांछित नीतुस्याल्लंजिकाकलतूलिका वेश्याशूलावारवाणिर्झर्झरा|| प्यथकुट्टिनी॥२१॥ज्यास्याद्रततालीचघटदासीगणेरुकाम लिष्टासरजाः पाण्मातुरबैमातुरोसमौ २२॥सम हितोपत्रो द्वितीय कुलधारकापिताजनयिताव तोशिशुक सारक ठकः॥२३॥ बालोमुरिंधयःश्वाथश्यालिकाकेलि कुचिकानागरोदेवर श्यालोवारकीरोथसानुधीः॥२४॥श्वश्रू-शतानीकोजरं) तस्यादथांशक- सगंधज्ञातिदायादामातुलोमात केशंटः॥२५) - mance नवनमरस्य॥१४॥भीणिमशकस्य॥१५॥पक्षिणोष्ट॥षट्युगस्यपद। स्त्रियादेकन्याया देअदूषितायः॥१७॥त्रीणितरुण्या हेउचललारायाः देसश्मोपदेनषायांद्रेमधुरस्वनाया त्रीणिक्रोधनाया दारुत्रि यदेभंगाया: हेसहपुत्राया पतिव्रताया त्रीणिविधवाया:२० श्रीणियाछिन्यः चत्वारिवेश्यापा-पंचकुट्टिन्याःम्लानांग्या द्वैमातुर स्य२२ हेदुहितुःनीणिपुत्रस्य त्रीणि पितुःचत्वारिवालस्य२३द्वेशालिकाया दिदेवरस्यहेश्यालस्यद्वेश्रवा-२४त्रीणिद्धस्वचत्वारिजात मातुलस्य२५ / m ail- E m - in-arma menterna t emarama - - -- - ma maamier Crea For Private and Personal Use Only