________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 14 - - - - - - - -- %3 - हिन्यांजलकंटके सुप्रतीकःशोभनांगभवेदीशानदिग्गजे 20 // अथसैकतिकमात्रयात्रामंगलसूत्रके नासन्यस्तक्षपणके त्रिषुसंदेहजीविनि 21 सोमवल्कस्तुभवलरवदिएकट्फले पिच सोगंधिकंतुकल्हारेपद्मरागेपिकवणे २२पुल्लिंगोगंध। पाषाणेरुगंधव्यवहारिणि ॥कपंच॥ अनेडमूकमुद्दिष्टः शवेवाश्रुतिवर्जिते 21 स्यादारित कंहासनखराघातभे दयोः उपकारिकोपकत्र्यापिष्टभेदेनृपालये 24 कक्ष्यावे क्षिकइत्येषशुद्धोतोद्यानपालयोः राजीवेकणेखेंगेहाःस्था॥ थकटवादकः 25 खादकेकाचकलशेबलिपुष्टेचजेयुके कृमिकेंटकंतुचित्रांगविडंगोदुंबरेषुच 26 गोजागरिकमा गलेपुंसिस्यात्कंटकारके चिलमीलिकातुकेठीभेदेखद्योत विद्युतोः 27 अथोजलकरंकास्यान्नालिकेरफलें बुजे // शंखेंजललतायांचवारिवाहेचकीर्नितः 28 जलतापिकइल्ली||| सकाकेचीवषयोश्व पंसिस्यात् नवफलीकास्त्रीनव्येनव जातरजोंगनायोच 29 नागवारिक हिटोराजकुंजरहस्ति पिगणस्थराजगरुडेचित्रमेखलकेपिच 30 स्याहीहिराजिका कंराधान्यचीनकधान्ययोः व्यवहारिकास्याल्लाकयात्रासं| मार्जनीयदे 1 शतपधिकातुर्दूर्वायांवचायामपियोषिति || शीतचेपक इत्येवस्यादातर्पणदीपयोः ३२रुवसंतक द्दिष्टोवासंत्योमदनोत्सवे स्याइमपुष्पिकायूथ्यांचंपकेहेम|| पुष्यकः३३॥षद॥ग्राममहरिका ग्रामयदेभंगीझपा स्त्रियां मदनशलाकाकामोद्दीपकभैषज्य सारिकयोः 34 / / मातलपुत्रंक इत्यपिमामकतनयेफलेचधूर्तस्य वर्णविधा लोडकएषश्लोकस्तेनेचसंधिचौरेच 35 सिंदर तिलका उक्तोमतंगजेरबीतुकामिन्यां॥ इतिकोतवर्ग: खैकेंखमिंद्रिया। क्षेत्रेशून्यबिंदौधिहायसि संवेदनेदेवलो केकर्मण्यपिनस - - - - - -- -- -- -- -- - - - For Private and Personal Use Only