________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वनौषधिवर्ग:१७ % 3ESED Armaan - - - - - - मकोलोवर्णलेरवाचकटिनीककरवटीरक्टीभाइतिशेलवर्ग:॥ वार्शवनंतलंतल्कंगुहिनंसगजेत्रसालीलोद्यानंदेव स्थाहिनो लीपंक्तिरावली॥३॥क्षःकारस्करोगसापलाशीविष्टरस्थिरः।। चैत्योदेवतरुवावासेकरिभकंजरौ॥३८॥छायातसस्थिरलायो विदाकाकरुहास्मृता। वनस्पतिनिर्मुदःस्यात्कुलोन्निद्रविकस्वः रा॥३॥स्मिनोन्मुद्रोंकलिंजस्तुसूक्ष्मदोर्वथपल्लवः॥किसलंकिस लंचा थोत्कलिकागारितेसमोराछोगलुछ क्षेपास्याचमरी मेजरंनना मजिशकंटकेपासूचिदुनखर्वकिला:शापिप्पः लावादरंगास्याचैत्यदु-केशवालयः॥ यसोडुवरकत्वस्यफलेय ग्रदनाशनः॥४२॥ देवसोदलेगंधिःसप्तपर्ण:शिरोरुजागर्दतही प्रणबीरौकतकोंबुप्रसादन॥४३॥वरुणस्वश्मरीनोथाध्वग/ भोग्योमधुमः॥कपिचूतो म्रातकोस्यफलेपशुहीतकी॥४४ || पिक बंधुरतचूतःस्यात्स्त्रीप्रियःषट्पदातिभिःशमधुदूतोवसंत दुर्महाकालोसकालको॥४५॥शोभांजनुस्तस्त्रीचित्तहारीविद्र धिनाशनः॥प्रभाजनोथषाचीनपनसांगोहरीतकी॥४॥महाका पित्योबिल्वश्चकोलिशृध्रनवीस्मृताम्या पिछलदलास्वाद फलायोनागरंगके ॥४७॥चकाधिवासीनारगःकि मीरत्वकस गंधकः॥स्यादर्मण पिछिलत्वधवस्तमधरत्वचः॥४८॥ // ull - - - % 3D चत्वारिखटिकाया:३७॥ सप्तवनस्यबेलीलोद्यानस्य त्रीणिपेत्ते.॥३७॥५|| सस्य पंचचैत्यस्य॥३८॥छायातरो:द्वेवंदायाः अपुष्यवृक्षस्यपेचा फलस्य॥३॥टेसूक्ष्मदरारो:त्रीणि पल्लवस्यउत्कलिकायाः॥४०॥त्रीणि||l सच्छस्यत्रीणिमंजर्याःचत्रारिकंटकस्य॥४॥पंचपिप्पलस्थतफल स्यैकंपंचसप्तपर्णस्य॥४॥चत्वारिजबीरस्य॥४३॥देवरुणस्यचत्वार्य नातकस्यहेत सुरुषस्थ ॥४४ापहाम्रस्य हेमहाकालस्य चत्वारिशोभा जनस्पचत्तारिबिल्वस्य चत्वारिबर्या:सहनागरंगस्य४७चत्वारिधवस्यका - SARAmmon For Private and Personal Use Only