________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % 3DD % - - - - गरवत्यधिनगरीविदेहामिथिलेशमोमथुरातुमधूपनजित्व रीतुतपस्थली॥१५॥वाराणसीतीर्थराज्ञीविशालोज्नायिनीसमें गचंपातुमालिनीपुष्याःपुरंपाटलिपुत्रकादेवीकोठोबाणपुर कोटीवर्षमुषावनम्स्याच्छोणितपुरचाययोजनेमार्गधेनुको म्॥१०॥किमिशैलस्तुवल्मीकाशकमूर्धायसंचरमसाधरणापडि ल.सेतुःपथास्तुखलमोवहः८वास्पथश्चमार्गश्चरव पुरंतूर गंपुरम्हरिश्चंद्रपुरंशोभेमुद्रंगःप्रतिमार्गकः॥राजेगात्रं गोंनिर्मुटस्तुपण्याजीवकरंगलें।पंसिहइक्रपारोहौजन्यंग्राम मुरपंचतत्॥२०॥तिभूमिवर्ग:॥स्यादभिस्यंदिरमणशापान, गरमित्यपिशासनधर्मकील स्यान्म कुतिःशूद्रशासनम्। शापट्टोलिकाकृप्तकीलोपांशुकूलनकस्यचिताषद्धियः। स्यादंगष्ठएतै दशभिर्भवेत्॥२२॥वितरित स्यादतोहाभ्यांह स्तःस्यात्तचतुष्टयम्॥दंडोधन्वन्तरतस्यसहस्त्रहितयेनतु॥२३) शस्ताभ्योतुगन्यूतिस्तस्यंयोजनमताचतुरष्टशतग्रामांतों णमुखकटौ॥२४॥गर्भागारापवरके वास्तस्यानहोनाओ||| कोहंपिटंचालोवेडभीचंद्रशालिका॥२५॥कूटागारंचाथकपिशी ईखोडकशीर्षकंक्रमशीर्षचाथरसरटीनापितशालका२६॥ - - - णिपूर्वदेशस्यत्रीण्पयोध्यायाः॥२॥ कान्यकुञ्जस्यचत्वारिहस्त नापुरस्यद्वेधर्मपुर्याः॥१३॥टेकुरुक्षेत्रस्यहेकौशांच्या प्रयागस्पचवा] रिहारकायाः॥१४॥मिथिलाराजशन्या-मथुरायाचत्वारिकाश्या-१५|| हिउन्नयिन्याःत्रीणिकर्णपुर्यादेपाटलिपुत्रस्यावशोणितपुरस्यस्यों जनस्यात्रीणिवल्मीकस्यचत्वारिसेतोषमार्गस्य॥१८॥अर्धगपुरस्यै। कंडेशोभपुरस्पचत्वारिप्रतिमार्गस्य॥१९॥त्रीणिपण्याजीवस्पचत्वारि हट्टस्य॥२०॥देशारवानगरस्यराजशासनस्यदेमूदशासनस्पmil व्यवस्थापत्रस्यअमामपट्टोलिकायाएकअंगुरास्यकवितस्तेरेक॥२२॥ - For Private and Personal Use Only