________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धीवर्गः ma -- चांलांछंदस्तुनिगम-साम्न्यूक्थंस्वरपत्तनम् ब्रह्माक्षरस्यादों कास्पश्नदतीप्रदेलिका॥६॥संज्ञाधिवचनंसद्यःकृतंलक्षण नामनीव्यपदेशःप्रसिद्धिस्तुटंकारोथेनवस्त।१७ शब्दाभि लापोत्वभिधाभिधानेवाचकोध्वनिःहासःकुहरितंचोथमन्मनोग दध्वनी॥१८॥तूरंतुतूर्यस्यात्ताड्यमानासुपटहादयः॥कर॥ धिकरतालीस्याध्वनिनादातुकाहलोमड्डुकोमनोमेंद्रौ। ढिक्काविजयमर्दलः द्रगड-प्रतिपत्तूर्येडमरुःसूत्रकोणकः॥२०॥ नालीघटीयामनालीदंडढक्कायमेरुकायामघोषोथताम्रीस्यान मानरंध्राविकालिका॥२॥भवरुवेतपटहोमृत्युभंगुरकेश्वसः॥ रणतूर्येतुसंग्रामपटहोभयर्डिडिम:॥२२॥भक्ततूर्यनृपाभोरंमल्ल तूर्येमहास्वनः।मुखवाद्यवक्रनालंवेणौविवरनालिको॥२॥॥ वारवाणिःप्रणेतास्याः कथकैकनटौसमौ॥सर्ववेशीलयारंभः॥ स्यात्तालावचरोनः।।२४ालयपुत्रीनटीनखड्धारादिनर्त केपुवक केलकश्वाथभंडवादब समो॥२५॥गायनेगाथक स्त्रीणांदल्लीसहनर्तन वात्सल्यशातौतुरसौरंगारकौशिक स्मृतः॥२६॥ संभोगोविश्लभश्चत दीवर्णिकामसोमसिनो ज्यामनंतुस्यायामोवज्ञातुपासन॥२॥डमरुस्तुचमत्कार। प्रौढिस्तुकियदेहिको स्वेदश्रवणस्विपोहयोीडोनटांधिको 28 // सिातादिचत्वारिपूर्वपक्षादिद्वेषश्नस्यगीरादिचत्वारिवचसः१५ छंदसा दिदैनिगमस्यसामादित्रीणिब्रह्माक्षरादिओंकारस्यद्वीप्रहेलिकाया १६संज्ञादिषटनाम्नःप्रसिद्धादिद्वेनवादिहेतवस्य॥१॥शन्दाद्यष्टध्व नेःमन्मनादिद्वेगद्गदध्वनेः।।१६॥तूरादिदेवाडितपटहा देःकरदिहे। करताल्या:ध्वनिनालादिहकाहलाया:रमहकादित्रीणिमृदंगस्यढ कादि| देविजयढकाया ट्रगडादिडम दिहे 20 नॉल्याद्विषटेंडढकाया-त म्रीत्यादित्रीणिमानरंध्रायाः१भवरुदादित्रीणितपटहस्परणतू, - - pac anak For Private and Personal Use Only