________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्विरुपकोशः३ - - - - - - - श्रीगणेशायनमः॥प्रबोधमाधातुमशाब्दिकानांपामुपेत्यापि ॥सतंकवीनाम्॥रुतोमयारुपमवाप्यशब्दभेदप्रकाशोऽखिल वाङ्मपार्थः॥१॥विद्यादगारमागारमपगामापगामपि।अराति मारातिमयोअमआमाप्रकीर्तितः॥२॥भवेदमसामअिंकुरों। इकरावचाअंतरिक्षमतरीक्षमगस्योगस्तिरेखचा अटरूप श्वाटरूपोऽवशायोऽपश्यायएवच॥पतिश्यायःप्रतिश्यायोभल्लू || कोमल्लकोऽपिच॥४॥उल्यूकमुल्मुकंशाहुःशंबूकपिशंबुकम्|| जतु कास्याजवूकापिमसूरोमसुरोमतः॥॥वास्तुकंचापि|| वास्तूकेदेवकीदैवकीतिच॥ज्योतिषंज्योतिष वनष्ठीव तथाईगसूत्रामाफ्रिसूत्रामादनूमान्दलमानपिull उषणस्यादूषणंचभवेदपरमूघरम्॥७॥धूरवरचस्मादूरी|| कृतमुरीकतम्॥वाहिकचापिनाल्नीकंगंडीगाडिबंतथा॥ || ॥८॥उषाप्यूषाननन्दाचननान्दानप्रकीर्तिता॥डालोऽपिचचा। डालोवादान्यो पिवदान्यवत्लाहालाहलेहालहलेददन्त्य पिहलाहलम्॥प्रचहालंहहालंचनाहलेचापिचक्षते ॥१॥त्र काणाप्रकणश्वापिश्यामाकाश्यामपिचमहापासहचरस्फाटिकंस्फटिकतथा॥११॥गन्धर्वोऽपिचगांधर्वश्वमरम्वाम रस्तथा।चोर औरश्वटुःश्याटूश्चोलोलवमुश्वमू॥१३॥ श्वञ्चूस्तलस्तालःश्यामलाशवलस्तथा॥धान्याकमपिधन्या कंयुतकेयोतकंतथा॥१३॥कबादंचकपाटंचकविलंकपिलंत थाकखाल करपालोबनीपकबनीपको॥१४॥ पारावतःपा रापतोजरास्याज्जरयासहाजटायुषंजटायुंचविद्यादातथाय पा॥१५॥सायंसायोभवेत्कोशःकोशभूण्डंचधुंडवाभावुकं भविकंचापिमूसलंमुषलंतथा॥१६॥वेशोवेषश्वकथितोसो ऽपिस्याहुषस्तथास्यायनुर्धनुषासाईजरसाचनरांविदुः | सूकरस्यूकरोपिस्यात्सुगालचसृगालवत्॥सूरशूरत्रक - - me For Private and Personal Use Only