________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकासरीकोशः१ mamews R ememinsoommammumawp swam - - - amavasana श्रीगणेशायनमः॥अथएकासरकोशप्रारभ्यते॥अकारोवास देवस्यादाकारस्तुपितामहःपूजायामपिमांगल्येाकारसरि कीर्तितः॥१॥इकारउच्यतेकामोलस्मीरीकारउच्यते।उकारश कस्त्रोक्त उकारश्वापिलक्षणेशारक्षणेचापिकारउकारोत्र मणिस्मृतःकारोदेवमातास्यातऋकारोट्नुनप्रसू॥३॥ लकारोदेवजातीनांमातासनिपकीर्तितालकारहस्मयतेपूर्वन ननीशब्दकोविदैः॥४॥एकारउच्यतेविष्णरैकार:स्यान्महेश्व॥ राओकारस्तुभवेद्रह्माओंकारोग्नंत उच्यते॥॥स्याचप॥ रमब्रह्मास्याच्चैवमहेश्वरःप्रजापतिरुद्दिष्टोकोवाबन लेपुचगई।कश्वात्मनिमयूरेलकाप्रकाशउदाहृतःकंशिरोन|| लमाख्योतकसुखंचप्रकीर्तित॥७॥पृथिव्यांकुसमारख्यातः काशब्देपिप्रकीर्तितः।खमिंद्रियेखमाकाशेवावगैपिप्रकीति॥ तः॥८॥सामान्येचतथाशून्पेखशब्दःपरिकीर्तितः॥गोगणेशः समुदिशगंधर्वोग-प्रकीर्तितः॥॥गंगीतंगाचगाथास्थात्गौ | चधेनु सरस्वती॥घाघंटाथसमाख्यातायोधनश्वप्रकीर्तित ॥१०॥घंटीशेहननेधर्मेधुर्घोणाघूछनावपिडकारोभैरवः॥ ख्यातोडकारोविषयस्सहा॥११॥चचंद्रमासमारल्यातोभाव। रतस्करमतः॥निर्मलंछेसमारख्यातंतरलेल:प्रकीर्तितः॥१२॥ केछ:समरख्यातोविहडिशब्दकोविदः॥जकारोगायनेप्रोक्तो जयनेजःप्रकीर्तितः॥१३॥जेताजश्वपकथितम्यूरिभिःशब्द शासारखीझकारकथितोनष्टेझश्वोच्यतेबुधैः॥१४॥झकारना तथावायोनेपथ्यसमुदाहृतः॥त्रकारोगायनेशतोत्रकारोझझll रिध्वनी॥१५॥ टोधरित्र्याचकरकेटोध्वनौचप्रकीर्तिताठकारों जनतागांस्याठोध्वनौचशठेपिच॥१६॥ठोमहेश-समारल्यात म्वशून्येप्रकीर्तितःारहवनौचठल्योक्तस्तथाचंद्रस्यमंडले॥ डकारशंकरेनासेध्वनौभीमेनिरुच्यताहकारकीर्तिता - recembe - Tweet - For Private and Personal Use Only