________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % मेदिनीकोशः 10 कत्रित स्त्रीणांकदलीनीलवरूपयोः निबुडोकर्णपूरेचमूल्याभू श्लथचर्मणि 51 वसकरोमके पुंसिशिवमल्पर्कपर्णयोः वर्णकश्वारणेस्त्रीतुचंदनेचविलेपने 52 यो ल्यादिषु॥ स्त्रीस्यादुत्कर्षकथनस्पच वर्तकस्तुरखुरेश्च स्यविहगे। वर्तकीद्वयोः ५३वंचकस्तुरवलेधूर्तेगृहबीचजंबुके व्यलीकमप्रिया कार्यवैलस्येष्वपिपीडने 54 नानागरे ऽथवाल्हीकंवाल्हीकधीरहिंगुनोः दावतोसिदेशस्य प्रभेदेतुरगांतरे 55 वाईकरसंघातेर इस्यभावकर्मणोः। वार्षिकलायमाणायांक्लीववर्षाभवेत्रिषु 56 बालको स्त्रीपारिहार्यत्रिषुस्यादैगरीयके वितर्कस्तुपुमानूहेसेश येचनिगद्यते 57 विपाकःपचनेस्वादकर्मणोविसरफ | ले विवेक स्याज्जलट्रोण्याश्यग्भावविचारयोः 58 र श्चिश्वगुणेराशौथूककीटौषधीभिदोः रषांक-शेकरेसा धौभल्लातकमहत्वयोः 59 वैजिकंशितैलेस्याइतौसला धोकरेतुना शलाकाशल्यमदनारिकाशल्लकीषुच 60 त्रादिकाष्ठीशरयो शल्लकीपशुरक्षयोः शेबूकोगजर कुभातेघोंगेचशूद्रतापसे 61 जलजंतुविशेषेचब्रूिकानन पसक शंबूका बलयेकेबावस्त्रीपेसिशिरोरुजि 62 शाके कःस्थाइग्धफेनशर्करापिंडयोःपुमान् शिशुकशिशुमा रिस्याहालकोलूपिनोरपि 63 शीतकःशीतकालेचसस्थि तिदीर्घमूत्रिणि शूलकाप्राक्टेपिस्याद्रसेपिपरिकीर्तितः // 64 सस्यको मणिभेदे सौसंपर्कोमेलकेरतौ सेपाक स्तकेरष्टेत्रिषुनाचतुरंगले 65 स्यमीकानीसिकायों स्त्रीस्यमीकोनाकुरक्षयोः स्वस्तिकोमंगलद्रव्येचतु करहभेदयोः 6 सरको स्त्रीसीधुपानेशीधुपाक्षु सीधनोः अछिन्नाऽध्वगर्पकौचसायक-शरखड्योः६७ - %3 For Private and Personal Use Only