SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 113 - - - pm - - %3 योषिताचा-तुशोभनाबुध्य्योयत्नाधनदभार्ययोः॥६॥ छवि:शोभारुचोर्योपिज्जवोवेगवतित्रिषु॥पुल्लिंगस्तुभवेद्वेगेचो इपुष्पेजवास्मृता॥७॥जीवःप्राणितिवृत्तीवरक्षभेदेबहसतो जीवाजीवंतिकामौविचाशिंजितभूमिषु॥॥नस्त्रीतुजी वितेतत्वस्वरूपेपरमात्मनिस्याहिलंबितनृत्येचद्रवःपादव नर्मणो:॥॥रसेपिदवदावीतुवनवन्हीवनप्युभौगईरहस्या कलहेतथामिथुनयुग्मयोः॥१०॥दादासहरिद्रायोतथागो निव्हिकोषधोगद्या स्त्रीवर्गचगगने दिवंकीबत्तयोःस्मृत | 11 // देवामेघेसुरेशलिस्यान्नपुंसकमिंद्रियादेवी कताभिषेका यांतेजनीएक्कयोरपि॥१॥धवापुमान्धवेधूतेपत्यौरक्षांतरे पिच॥ध्रवःशंकौहरविष्यगौवटेचोत्तानपादजे॥१३॥वसुयोग भिदो सिक्कीबंनिश्चिततर्कयोः॥स्त्रीमूाढ्योःशालपर्योगी तिसुम्भेट्यौस्त्रिषु॥१४॥संततेशाश्वतेचाथनवनव्येपुमान स्तुतौनीवी परिपणेस्त्रीणाकटीवसनबंधने॥१५॥पके रिणतेपिस्यादिनाशाभिमुखेत्रिषुमपूवः स्यात्सवनेमेलेभेके।। || वौश्वपचेपपो॥१६॥जलकाकेचकुलकेप्रवणेपर्कटीछमे॥॥ कारंडवाख्यविहगेशब्देप्रतिगतोपुमान्॥१७॥कैवर्तिमुस्तके गंधणेपिस्यानपुंसक पार्श्व कक्षातरेचक्रोपांतेपर्सगणे पिच॥१८॥प्राध्वंतपणतेचातिदरवर्मनिबंधनेपथ्वीभूमो महत्यांचत्वक्पत्र्यांहष्णजीरके ॥१९॥भवःोमेशसंसारेस त्तायांप्राप्तिजन्मनोभावःसत्तास्वभावाभिप्रायचेष्टात्मज न्मसु॥२०॥क्रियालीलापदार्थेषुविभूतिबुधजंतुषारत्पादोरा चाथरेषास्यानील्यारत्योनदीभिदि॥२॥लवोलेशेविनाशेच॥ छेदनेरामनंदनेगला करंजभेदेस्यासलेवायेखगोतरे लध्वी लाघवयुक्तायांअभेटेस्थेदन स्वचाविश्वाततिविषाया स्त्रीजगतिस्यान्नसकं ॥२३॥नमामुख्यासिदेवप्रभेदेव m ammomentume - -- Mermanenimund For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy