________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः anam पु॥४०शैवलंपाकाटेस्या छैवालेपिपुमानयंगशेकला / कमांसस्यपणकेपिशिताशिनि॥४१मपंडालीतैलमानेचसरसी कामुकस्त्रियोः सरल:पाकाष्ठेनाइयोदाराक्क्रयोस्त्रिषु॥४२॥ संकलंत्रिषविस्पष्टवाचिव्याथसप्तला नवमालीचर्मका गुंजासुपाटलोनियां॥४३॥संधिलातुसुरुंगायांनदीमंदिरयोः / स्त्रियांसिधालामत्स्यविकतोवाच्यवतुकिलासिनिस वेलःप्रणतेशांतेत्रिषुनापर्वतांतरे।सुतलोट्टालिकाबंधनागलो कप्रभेट्यो:४॥हिंगुलोवर्णकद्रव्यनाभंटाक्यांतुहिंगुली है। मल स्वर्णकारेस्याहकलासेशिलांतरे॥४६॥ लचतुःअक्ष मालाक्षसूत्रेस्यारुंधत्यामपिस्त्रियाम्॥अंकपालीपरीरंभे धात्रीवेदिकयो स्त्रियां॥४७॥अथातिबलाप्रबलैत्रिषुस्त्रीत्वी षधीभिदिाउदखलंगम्गुलौस्यादुलूरवलेपिनद्वयोः॥४॥ए काष्ठीलावनतिक्तिकोषधोपुंसिवकपुष्क लकलउक्त को लाहलेतथासनिर्यासे॥४९॥अथकर्मफलंकर्मरंगकर्मविपा कयोकिंदालम्पुमानार्दभाडेपक्षतरावपिणाकमंडलु स्यात्करकेन स्त्रीनासपादपाकुतूहलंकौतुकेस्याप्रशस्लेपिचरश्यते भवनमा लस्तुपुल्लिंगोधूमेपिचबलाहके।गंडभैलोललाटेस्याच्यूतस्थूलोपलेगि रिसा गंधफल्यपिगुंद्रायोपकस्यचकोरके चक्रवालोद्रिभेदेस्या चकवालंतुमंडले॥५३॥जलांचलंस्वतोवारिनिर्गमेशैवले पिचादलामलंमरुबकेदमनेपिनपुंसकं॥५४॥ध्वनिनाला॥ तवीणायांवेणुकाहलयोरपिस्यात्परिमलो तिमतिमनो हरगंधयोश्वापि॥५५॥ सरतोपमविकसच्छरीररागादिसौरभे॥ पुसि॥अथपोटगल पसिनलेचकाशमत्स्ययोः॥५६॥भवेडू हफलोनीपेनामलक्यांतुयोषिति भस्मतूलग्रामकूटेपनि वर्षहिमे पिच॥७॥भद्रकालीतुंगधोल्यांकात्यायन्यामपिस्त्रि यामहाकालोमहादेवेकिंपाकेप्रथमांतरे॥५॥भवेन्मदक Rom - - - - - - - For Private and Personal Use Only