SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः१०७ AM - - - - - - download - - - munichatanepartmen करालोदंतुरेतुंगेभीषणेचाभिधेयवाससर्जरसतैलेनाकीबंक ष्णकुठेरकेाकदलंत्रिषुकपालेप्युपरागेनवाकरेगकलव नौकंदलीतुमृगगुल्मप्रभेदयोः॥६॥कदलाकदलीपृश्यांक दलीकदलीपुनः॥रंभार थकदलीपताकामृगभेदयोः॥७०॥ कदलाडिविकायर्याचशाल्मलीभूरुहैपिच॥कपालोस्नीशिरो॥ स्विस्याहटादेःशकलेबजे॥७९॥कठीलातुहयोद्रोणीप्रभेदेना कमेलकेकल्लोल सिहर्षस्यादुल्लोलवैरिणोरपि॥७२॥काम लारोगभेदेवानानामरुवसंतयोः॥कामुकेवाच्यलिंगोथकालो। लेनरकांतरे॥७॥नाकुलालेद्रोणकाकेविषभेदेतुनस्त्रियामा काहलावाद्यभांडस्यभेदेवाशरसांभिदि।७४॥ काहलीतुत रुग्यास्यात्काहलश्चरणायुधे शब्दमात्रेपिपुल्लिंगस्त्रिशु केभृशेखलेग७५॥किट्टालासिताम्रस्यकलशेलोहगृथके कीलालरुधिरेतोयेकुशल:शिक्षितेत्रिषु॥६॥ोमेचसुरु तेचापिपर्याप्तीचनपुंसकंगवलंचोत्सलेमुक्ताफलेपिबदरी|| फले॥७७॥कुङालोमुकुले'सिनगोनरकांतरेगकुटिला || नगरपाद्यास्त्रीभुग्नेवाच्यलिंगकः॥७॥कुंतलचषकेबा| लेजवेभून्निनीति।कुलाल कुलभकुंभकारेस्त्रीत्वंजनill तरे॥७९॥भिलाशालमीनेचचोरेश्लोकार्थचौरयोः॥कहा। ल:स्यात्युमान्भूमिदारणेयुगपत्रके॥५॥कचेलाविपर्यो स्त्रीवाच्यवत्तुकुवाससि।कुलूलशंकुसंकीर्णश्वभ्रेनातुतुषानों ला॥डलंकर्णभूषायांपाशेपिविलयेपिचकांचनद्रगुड। च्योःस्त्रीकवल कुहनेपुमान्।२॥नपुंसकतुनिर्णीतेवाच्य। वञ्चैवलत्नयोः केवलोज्ञानभेदेथकोमलंमृदुलेजले कोहलोवाद्यभेदेस्यान्नाट्यशास्त्रप्रवक्तारिणग्रंथिलस्तुक रीरदौविकंकततरोपुमान्गासग्रंथोत्रिषुगंधोलीभद्रशा ट्योत्रयोविति।गरलंत्रणपूलेचविषेमानेनपुंसकं॥५॥गो - A HMIRama - / - - - - - - - - - - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy