________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः१०५ meraman % D made - पुमान्प्रसूनेस्यात्परमाणौमतंगजे।अस्थिखंडेचतालस्यकांड पादपभेदयोः॥३२॥पुलः स्यालके सिविपुलेप्यन्यलिंगकः गफलंजातीफलेसस्येहेतूस्थेव्युटिलाभयोः॥३॥त्रिफलायां चककोलेप्रियंगौतुफलीस्मृताफाल:सिमहादेवकालिंदीमे दनैपिच॥३४॥ कीबंसीरोपकरणेत्रिषुकापसिवासामावलिदै त्यप्रभेदेचकरचामरदंडयोः॥३५॥ उपहारेपुमानस्त्रीतुजरयाल थचर्मणिगृहदारुप्रभेदेचजठरावयवेपिच॥राबलंगंधर| सेरुपेस्थामनिस्थाल्यसैन्ययोः॥पुमानहलायुधेदैत्येप्रभेदेवा यसेपिच॥३७॥बलयुक्तेन्यलिंगःस्याहाट्यालकेतुयोपिति॥ वल्लीस्यादजमोदायांबतत्यामपियोषिति॥३॥बालोनाकुंत लेवस्यकरिणश्वापिनालधौ॥नालिकेरेहरिद्रायांमल्लिकाभि द्यपिस्त्रियां॥३९॥वाच्यलिंगोऽर्भमूर्खेहीबेरपुंन्नपुंसक लेकारांतरेमध्येबालीबालात्रुटिस्त्रियोः॥४०॥वेला कालेच सीमायामधे कूलविकारयोः॥अकिष्टमरणरागेईपरस्यचर भोजन॥४१॥भल्ल स्यात् सिमल्लके शास्त्रभेदेतुनदयोःगभल्ला तक्यास्त्रियांभलीभालं तेजोललाटयोः॥४२॥भेलापूवेमुनो। पंसिभीरावजेचवाच्यवतमलो ऽस्त्रीपापविकिपणेवil भिधेयवत्॥४३॥मल्लः पत्रिकपोलेचमत्स्यभेदेबलीयसिामा। लाक्षेत्रियांपृक्कास्त्रजोसिंतरेपुमान्॥४४॥मालुःपत्रल तानार्या स्त्रियांमूलंशिफाययोः।मूलवितेतिकेवानामेला स्यान्मलकेमसौ॥४५॥मौलि:किरीटेधम्भिल्लेचूडायामनपुंस कंगनाशोक,ौस्त्रियांभूमौलीलाकेलिविलासयोः॥४६॥श्रृंगा रभावचेशयालोलःस्यागच्यलिंगकः॥सतृष्णेचंचलेलोलार) जिव्हाकमलयोःस्त्रियां॥४७॥व्यालीदष्टगजेसपैश्वापदेना न्यवत्वले।बिलंछिद्रेगुहायांचपुमानुचैःश्रवोहये॥४॥श लस्तुशलले सि गिक्षेत्रभिदोर्विधौगशालुः कषायद्रव्येस्या - - - - - - - For Private and Personal Use Only