SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri M radhana Kendra www.kcbafrth.org Acharya Shei Ka Gyarmandir देशना श्रीदे चैत्यश्री धर्म० संघाचारविधौ ॥५७॥ Mein जंबुद्धीण अविसयं अगोयरं जं च पुरिसयारस्स । जं इह अइदुस्सझं जं च ठियं दूरदेसंमि ।। ६२ ।। तंपिहु पुनोदयओ | संपञ्जइ पुच्चविहियसुकयाणं । नहि हेउमंतरेणं कयावि किर जायए कजं ॥६३॥ तं पुण पुन्नं अहिगारसुद्धचिइवंदणाविहाणेण । जिणनाहपूयणेणं दाणाईधम्मकरणेणं ॥ ६४ ।। सुमुणिपयसेवणाए निचं चिय धम्मसत्थसवणेण । इंदियविणिग्गहेणं निम्मलसंमतधरणेणं ॥६५॥ आसववेरमणेणं साहम्मियवग्गवच्छलत्तेण । कल्लाणमित्तजोगेण गच्छइउ उवचयं परमं ॥६६॥ पृ. ३६२ दुलहं लहिय नरभवं भविया ! भवियतयानियोगेण । चिइवंदणाइधम्म करेह जइ महइ सिवसंमं ॥३५॥ यतः-पूया जिणि| हेसु रई वएसु, जत्तो य सामाइयपोसहेसु । दाणं सुपत्ते सवणं सुतित्थे, सुसाहुसेवा सिवलोयमग्गो । ३६।। पृ. ३६८ आर्यानार्येषु मौनेन,विहत्यान्दसहस्रकम् । पुरे पुरिमतालाख्ये, ययौ श्रीवृषभोऽन्यदा ॥१॥ उद्याने तत्र शटकमुखे वटतरोरधः । उत्तरापाढभे कृष्णैकादश्यां फाल्गुने विभुः ॥ २॥ पूर्वाद्धेऽष्टमभक्तेन,केवलज्ञानमासदत् । महिमानं ततश्चक्रुः,सर्वे देवासुरादयः ॥३॥ मरतस्यायुधागारे, चक्ररत्नं तदाऽजनि । युगपत्केवलं तच्च,राज्ञे पुंभिनिवेदितम् ।।४।। अचिंतयत्ततो राजा,किं पूज्य प्रथमं मया? । क्षगानिर्णीतवांस्तत्र, पूज्यः प्रेत्यसुखावहः ।।५॥ रुदंती पुत्रशोकेन, नीलच्छन्नदृशं ततः । सिंधुरस्कंधमारोप्य, मरुदेवीं स्वयं नृपः ॥६॥ जिनं नंतुं व्रजन्नूचे, मातः! पश्य प्रभोः श्रियम् | अनन्यसदृशीं देवासुराणामपि दुर्लभाम् ॥७॥ हर्षाश्रुप्रगलच्छाया,सा पश्यंती प्रभुश्रियम् । क्षणात् कर्मक्षयं कृत्वा, निर्वृत्ता शुभभावतः।।८।। ततः प्रथमसिद्धोऽयमित्यभ्यर्च्य कलेवरम् । तस्याः क्षीरमहांभोधौ, चिक्षिपेऽनिमिषैर्मुदा ॥ ९॥ पृ. ३८० दुलहं लहिय नरभवं भविया भवियन्वयानियोगेण । इहपरलोयहियकरं जहमत्तीए कुणह धम्मं ॥ ३३ ॥ पृ. ४१६ aalim HALDARAMANITAMILIEDDI INDIAPRIL ॥ ५७॥ For Private And Personal N T
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy