SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mo h Aradhana Kendra www.kobatirth.org Acharya Shri Kailabl u ri Gyanmandir श्रीदे०ग्ग हीया,माया य लोहोय पवड्माणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥५३॥ उवसमेण हणे कोहं, । देशना चैत्यश्री | माणं मद्दवया जिणे । मायं चऽञ्जवभावणं, लोभं संतोसपोसओ (ओ जिणे) ॥५४॥ पत्र १८७ धर्म० संघा पंचांगचंगमतिरंगभरेण भव्यो, यो वंदते जिनपतिं विगतप्रमादः। तेनेऽत्र तेन वसुधावलये यशः स्वं, दौर्गत्यदुःखतरुखंडचारविधौ | मखंडि शीघ्रम् ॥५॥ तं प्राज्यराज्यकमला कमलीकरोति, तस्मै सदा स्पृहयति त्रिदशासुरश्रीः। तस्येन्दुकाशकुसुमोज्ज्वलपुण्यरा॥५४॥ शेरद्वैतसौख्यपदवी न दवीयसी स्यात् ॥६॥ पत्र १९७ ___यः सर्वांगगुरुप्रमोदपुलकः पंवांगभूस्पर्शनो, दुष्टानंगविघातिनो जिनपतेः पादद्वयं वंदते । भुक्त्वाऽशेषषडंतरंगरिपुजित् स| प्रांगराज्यश्रियं, हत्वाऽष्टांगमशेषकर्मपटलं प्राप्न्योत्यसंगं पदम् ॥२०॥ पत्र १९८ इह तुल्लेवि नरत्ते एगे पहुणो पयाइणो अन्ने । धम्माधम्मफलं ता नाउं भविया ! कुणह धम्मं ॥५२॥ जह इहलोइंयकजे सव्वत्थामेण उज्जमइ लोओ। तह जइ लक्खंसेणवि परलोए ता सुही होइ ॥५३॥ धम्मेण विणा जइ चिंतियाई लन्भंति इत्थ सु. क्खाई । ता तिहुयणेऽवि सयले न कोऽवि इह दुखिओ हुन्जा ॥ ५४॥ अह भणइ मुणी इहयं भद्द ! भवीणं भवंति भद्दाणि । पुण्णेण सुचिण्णेणं पावेणं पुण अभद्दाणि ।।५८।। पत्र २२२ इह चउगइभवगहणे कहंपि लघृण माणुसं जम्मं । जे नहु कुणति धम्मं ते नूणं अत्तणो अहिया ॥३१३ ॥ जेणं करयल| परिकलियसलिलबिंदुन्च परिगलइ आउं । दारंति दारुणा दारुयं व रोगा पुणो देहं ॥३१४॥ बहुविहकिलेसपत्तावि चोरजलजलणनिवइपमुहेहिं । संपासंपायचला खणेण खलु नासए लच्छी ।। ३१४॥ पियमायपुत्तसुकलत्तमित्तसयणाइइटसंजोगो । खणदिट्टन-||॥५४॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy