________________
Shri
Mo
h
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailabl
u ri Gyanmandir
श्रीदे०ग्ग हीया,माया य लोहोय पवड्माणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥५३॥ उवसमेण हणे कोहं, । देशना चैत्यश्री
| माणं मद्दवया जिणे । मायं चऽञ्जवभावणं, लोभं संतोसपोसओ (ओ जिणे) ॥५४॥ पत्र १८७ धर्म० संघा
पंचांगचंगमतिरंगभरेण भव्यो, यो वंदते जिनपतिं विगतप्रमादः। तेनेऽत्र तेन वसुधावलये यशः स्वं, दौर्गत्यदुःखतरुखंडचारविधौ
| मखंडि शीघ्रम् ॥५॥ तं प्राज्यराज्यकमला कमलीकरोति, तस्मै सदा स्पृहयति त्रिदशासुरश्रीः। तस्येन्दुकाशकुसुमोज्ज्वलपुण्यरा॥५४॥
शेरद्वैतसौख्यपदवी न दवीयसी स्यात् ॥६॥ पत्र १९७ ___यः सर्वांगगुरुप्रमोदपुलकः पंवांगभूस्पर्शनो, दुष्टानंगविघातिनो जिनपतेः पादद्वयं वंदते । भुक्त्वाऽशेषषडंतरंगरिपुजित् स| प्रांगराज्यश्रियं, हत्वाऽष्टांगमशेषकर्मपटलं प्राप्न्योत्यसंगं पदम् ॥२०॥ पत्र १९८
इह तुल्लेवि नरत्ते एगे पहुणो पयाइणो अन्ने । धम्माधम्मफलं ता नाउं भविया ! कुणह धम्मं ॥५२॥ जह इहलोइंयकजे सव्वत्थामेण उज्जमइ लोओ। तह जइ लक्खंसेणवि परलोए ता सुही होइ ॥५३॥ धम्मेण विणा जइ चिंतियाई लन्भंति इत्थ सु. क्खाई । ता तिहुयणेऽवि सयले न कोऽवि इह दुखिओ हुन्जा ॥ ५४॥ अह भणइ मुणी इहयं भद्द ! भवीणं भवंति भद्दाणि । पुण्णेण सुचिण्णेणं पावेणं पुण अभद्दाणि ।।५८।। पत्र २२२
इह चउगइभवगहणे कहंपि लघृण माणुसं जम्मं । जे नहु कुणति धम्मं ते नूणं अत्तणो अहिया ॥३१३ ॥ जेणं करयल| परिकलियसलिलबिंदुन्च परिगलइ आउं । दारंति दारुणा दारुयं व रोगा पुणो देहं ॥३१४॥ बहुविहकिलेसपत्तावि चोरजलजलणनिवइपमुहेहिं । संपासंपायचला खणेण खलु नासए लच्छी ।। ३१४॥ पियमायपुत्तसुकलत्तमित्तसयणाइइटसंजोगो । खणदिट्टन-||॥५४॥
For Private And Personal