________________
Shri M
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
s uri Gyanmandie
नरसुन्दर
श्रीदे चत्य श्रीधर्मसंघाचारविधौ ॥४१८॥
DARASIDAS
पासे । पडिवञ्जिय पव्वजं सुगईए भायणं जाओ॥६२॥ आगमहीलामूलं अज्जुणओ अजिउं असुहकम । कालंमि काउ कालं छगलो तत्थेव उववनो ॥६३ ॥ अनदिणे तणएणं मुल्लेणं किणिय पियरकजंमि । गहिओ दुहेण हणिओ कुंभारघरे खरो जाओ ॥६४॥ सीउण्हखुप्पिनासावासाइसुतिक्खदुक्खरिंछोलि । सो सहमाणो सययं बहुकालं दुत्थिओ गमइ ।। ६५॥ कइयावि गुरुभरेणं पडिओ भग्गेसु सपलभंडेसु । कुविएण कुलालेणं लउडेण हओ गओ निहणं ।। ६६॥ विट्ठाभक्खणनिरओ तो गड्डास्यरो समुप्पन्नो। आहेडयसुणएहिं विणासिओ करहओ जाओ ॥ ६७॥ गुरुभारवहणखिनो नइदुत्तडिपडणदलियसव्वंगो। अइविरसमारसंतो दुस्सहपीडाइ मरिऊणं ॥६८॥ गुन्बरगामे जाओ गोधणवणियस्स नंदणो मृओ। अविवेयजणेहिं मिसं विनडिजंतो बहुपयारं ॥६९॥ नियजीवियनिबिनो पडित्तु कूमि मरणमणुपत्तो। नंदिग्गामे जाओ ठक्कुरगेहमि दासिसुओ ॥ ७० ॥ कइयावि मजमत्तो परमप्पयं तदुभयं च अमुणतो । पुणरुत्तं अकोसइ असरिसवयणेहिं नियसामि ॥७१॥ कुविएण ठकुरेणं जीहा छिंदा| विया अहह तस्स । पीडाभरविहुरंगो विरसंतो कंनकडआई ॥७२॥ केवलकरुणाठाणं तं भूमियले लुठंतयं दहुँ । अइसयनाणी साहू महुरगिराए इमं भणइ ॥ ७३ ॥ किं भद्द! कुणसि एवं खेयं अइदुसहदुहमरकंतो। जम्हा तइच्चिय कयं जं कम्मं तस्स फलमेयं ॥७४|| तथाहि-अज्जुणजम्मविणिम्मियआगमनिंदाफलेण जाओ सि। छयलो खरो वराहो करहो तह सूयरोदासो ॥७५ ॥ इय सोउ सरिय जाई सो भत्तीए नमेइ मुणिपवरं । पच्छायावपरिगओ अप्पाणं सुबहु निंदतो ।। ७६ ।। मरिऊणं सो जाओ तुममिह नरसुंदरो महीनाहो । पुन्वभवन्भासाओ नाहियवाए य तुह रंगो ॥७७॥ इय सुणि पुन्वभवे सरिउं निव्वेयपरिगओ राया। कुमरंमि अमरसेणे रजभरं झत्ति संठविउं ॥ ७८ । आगमहीलामृलस्स पावपुंजस्स निट्ठवणहेउं । कारेवि चेइएसुं आगमपुत्थेसु
I
ma
musaitmanand
॥४१८॥
For Private And Personal