________________
Shri Mb
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalahari Gyanmandie
स्तुति
चतुष्कम्
श्रीदे० इत्येवं यद् वचनं-सूत्रं तथा कल्पनियुक्तिः-आयरणाविहु आणा अविरुद्धा चेव होइ आणत्ति । इहरा तित्थयरासायणत्ति तल्लक्खणं चैत्यश्री- चेयं ॥१॥ असढेण समाइण्णं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुमणुमयमेवमाइण्ण।।२॥न्ति, तस्मात्तद्वचनप्रामाण्यात् || धर्म० संघा-N | सुष्टु-यथातथ्यस्य प्ररूपणाधतिशयेन 'बहुमानो मानसी प्रोति'रिति वचनात् , यत उक्तं-"अवलंबिऊण कजं जं किंचिवि आय-| चारविधौ
रंति गीयत्था। थोवावराहबहुगुण सव्वेसिं तं पमाण।।१॥"ति, यतः-"संविग्गा विहिरसिया गीयत्थतमा सूरिणो पुरिमा । न य ते ॥३९४॥
सुत्तविरुद्ध सामायारिं परूविंति ॥२॥ अविय-जं बहुखायं दीसइ न य दीसइ कहवि भासियं सुत्ते । पडिसेहोवि न दीसह मोणं चिय तत्थ गीयाणं ॥३॥" मित्यादि ॥ सांप्रतं चउरो थुइत्ति षोडशं द्वारं विवृण्वन्नाह
अहिगयजिणपढमथुई बीया सव्वाण तइय नाणस्स। वेयावच्चगराणं उवओगत्थं चउत्थथुई ॥५२॥
यस्य मूलबिंबादेः पुरतश्चैत्यवंदना कर्तुमारभ्यतेऽसावधिकृतजिन उच्यते तमाश्रित्य प्रथमा स्तुतिर्दातव्या, तन्नामादिगर्भा | सामान्येन जिनगुणोत्कीर्तनरूपा वेत्यर्थः, उक्तं च ललितविस्तरायां-"अत्रेवं वृद्धा वदंति-यत्र किलायतनादौ वंदनं चिकीर्षित || | तत्र यस्य भगवतः संनिहित स्थापनारूपं तं पुरस्कृत्य प्रथमः कायोत्सर्गः स्तुतिश्च,तथा शोभनभावजनकत्वेन तस्यैवोपकारित्वा"दिति१, तथा द्वितीया स्तुतिः सर्वेषां जिनानां, प्रायो बहुवचनादिगर्भा सर्वजिनसाधारणेत्यर्थः, अन्यथाऽन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यग् , अतिप्रसंगादिति, तथा तृतीया स्तुतिमा॑नस्य श्रुतज्ञानमाहात्म्यवर्णनपरेत्याम्नायः,तथा च ललितविस्तरा"ऐतिद्यमेतदिति वृत्तिः, पंजिकायां-संप्रदायश्चायं यदुत तृतीया स्तुतिः श्रुतस्ये"ति३,चतुर्थी स्तुतिः पुनर्वैयावृत्त्यकराणां-यक्षांवाप्रभृतीनां सम्यग्रष्टिदेवतानां, किमर्थमित्याह-उपयोगार्थ-स्वकृत्येषु तेषां सावधानतानिमित्तं, भवति च गुणोपबृंहणतस्तद्भाव
Dom
ABPimun
॥३९४||
For Private And Personal