________________
Shri
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
s uri Gyanmandie
ब्रह्मदत्त
श्रीदे चैत्यश्रीधर्म० संघाचारविधौ ॥३६२॥
ilam BHIHITam
अम्हं संपइ जुज्जइ खलु उज्जमो काउं ॥६०॥ अह तत्थ पहासगुरू समोसढा इय निसम्म ते हिट्ठा । तेसिं नमणाय पत्ता एवं निसुणंति धम्मकहं ।।६१॥ "जंबुद्धीण अविसयं अगोयरं जं च पुरिसयारस्स । जं इह अइदुस्सझं जं च ठियं दरदेसंमि॥६२॥ तंपि हु पुन्नोदयओ संपञ्जइ पुव्वविहियसुकयाणं । नहि हेउमंतरेणं कयावि किर जायए कजं ॥ ६३ ॥ तं पुण पुन्नं अहिगारसुद्धचिइवंदणाविहाणेण । जिणनाहपूयणेणं दाणाईधम्मकरणेणं ॥६४॥ सुमुणिपयसेवणाए निच्चं चिय धम्मसत्थसवणेण । इंदियविणिग्गहेणं निम्मलसंमत्तधरणेणं ॥६५॥ आसववेरमणेणं साहम्मियवग्गवच्छलत्तेण । कल्लाणमित्तजोगेण गच्छई उवचयं परमं ॥६६॥" इय सुणिय पमुइयमणा निवसिद्दिसुया गहेवि गिहिधम्मा । अहिगारसुद्धचिंइवंदणाइनियमे बहुपयारे ॥ ६७॥ पत्ता नियभवणेसुं कमेण अन्नत्थ विहरिया गुरुणो । अन्नदिणे सिरिहरिसो राया रज्जे ठविय पुत्तं ॥६८॥ विहिणा काउ अणसणं जाओ अमरो मुहम्मकप्पंमि । अह सिद्धदेवराया रज्जदुगं पालमाणोऽवि॥६९।। चिइवंदणाइ किचं णिच्चं आयरइ न कुणइ पमायं । धम्ममि सुथिरचित्तो अखोहणिजो सुरेहिंपि।।७०|| धम्मजसो पुण पइदिणवडूंतधणोवि लोभदोसेण । धम्ममि पमायतो दढं नरिंदेण इय वुत्तो ॥७१॥ 'दुल्लहो माणुसो जमो, धम्मो सम्बनुदेसिओ । साहुसाहमियाणं च, सामग्गी पुण दुल्लहा ||७२।। चलं जीयं धणं धनं, बंधुमित्तसमागमो। खणेण दुकए वाही, ता पमाओ न जुत्तओ ॥७३॥ न तं चोरा विलुपंति, न त अग्गी विणासए । न तं जूएवि हारिजा, जं धम्ममि पमत्तओ ॥ ७४ ॥ ता सोम ! तं वियाणतो, मग्गं सवन्नुदेसियं । पमायं जं न मिल्हेसि,तं सोइसि भवन्नवे ॥७५॥' सो भणइ देव ! अच्छा लच्छिविच्छडुमंडिया तुम्भे । पडिपुनपुनपसरा न दुत्थयं जाणह परस्स ॥७६॥ राया जंपइ नियभुयसमजिए पुवपुरिसपत्ते य । संतेवि पउरविभवे का तुह मणदुत्थया? मित्त ! ॥७७॥ किंच
Manamamyammatomyami amma
N
For Private And Personal