________________
Shri
www.kobatirth.org
y amande
अधिकाराः
श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥३५७॥
Aradhana Kendra
Acharya Shri
Ka | सच्चा ॥४१॥ पागयजणवयणेहिं मनसि मं अनयमप्प ता मुदं । सनयस्स इमंति भणित्तु खिवइ सकराउ तं रे ॥४२॥ राजाकिं मुयसि इमं? तुह किंतु होइ इय बीयवयऽइयारोवि । संसिज्जइ य पयाओ नएण भंडारवडीवि ॥ ४३ ।। यतः-अर्थात्रिवर्गनिष्पत्तिायोपार्जितवर्द्धनात् । अधर्मानर्थशोकानां, विपरीतात् समुद्भवः॥४४॥ तो सो अणक्खभरिओ उट्ठिय सहिं गओ हओ | तइआ। केणय पुचविराहियनरेण छुरियाइ लहिय छलं॥४५॥ अट्टवसट्टो मरिउं तइए नरयमि नारओ जाओ। तो भमिभूरिभवे कयाइ पाविहिइ मुक्खपि ॥४६॥ अह ठवियावरसचिवो निवो करावेइ पवरजिणभवणे । तेसु अ अन्भुयभुयं पूअं च महाविभूईए ॥४७॥ वंदइ तिदंडसुद्धं देवे पणदंडएहिं मिउदंडो । नियविसयंमि अमारिं तह रहजत्ता पवत्तेइ ॥४८॥ कयपवयणबहुमाणाण बोहिलाभं जिणाण वडूंतो। साहम्मियवच्छल्हाई धम्मकम्माई कुणमाणो॥४९।। सुइरं पालिय रजं पजंते गिहिऊण पनजं । पत्तो सुहम्मकप्पे तइयभवे सिवसुहं लहिही ॥५०॥ एवं त्रिदंडविरतं शिवदंडकल्पं, यः श्रीजिनं नमति दंडकपंचकेन । शीघ्रं विलंध्य भवदंडमसाबदंडं, स्थानं प्रयाति गुणसागरभूमिभृद्वत् ॥५१ ।। इति गुणसागरनृपतिकथा ।। इत्यभिहितं पणदंडेत्येकादशं द्वारं, सांप्रतं 'बार अहिगार'त्ति द्वादशं द्वारं गाथोत्तरार्द्धनाह
दो इग दो दो पंच य अहिगारा बारस कमेण ॥३०॥ __पूर्वार्दोक्त इत्थशब्द इहापि संबध्यते, ततश्च इत्यत्ति एषु दंडकेष्वधिकाराः-स्तोतव्यविशेषविषयाः प्रस्तावविशेषा अधि-12 क्रियते-समाश्रीयंते वंदनां कर्तुकामैरिति व्युत्पत्तेः, ते च द्वादश क्रमेण भवंति, तत्र प्रणिपातदंडके द्वावधिकारी, एकोऽर्हच्चैत्यस्तवदंडके, द्वौ नामजिनस्तवदंडके, द्वौ श्रुतस्तवदंडके पंच सिद्धस्तवदंडके च, एतानेवाथ पदोल्लिंगनया दर्शयति
॥३५७॥
For Private And Personal