________________
Shri Mabavy Jain Aradhana Kendra
श्रीदे० चैत्य० श्री
धर्म० संघा - चारविधौ ॥३५४॥
www.kobatirth.org
Acharya Shri Kaijassegarsuri Gyanmandir
श्रीमन्महावीरवर्द्धमानखामी स्वशिष्यानाह - कहिए नाए समणाउसो ! अट्ठे पुण से जाणियब्वे भवइ भवद्भिरिति गम्यते, अस्य परमार्थं यूयं न जानीतेत्यर्थः, भगवं हि समणं भयवं महावीरं निग्गंथीओ निग्गंधा य वंदंति नर्मसंति वंदित्ता नर्मसित्ता एवं वयासीकिट्टिए नाए समणाउसो, अहं पुण से नो याणामो, तएणं समणे भगवं महावीरे ते य बहवे निग्गंथा य निग्गंथीओ य एवं वयासी| हंता समणाउसो ! आइक्खामि विभावेमि कित्तेमि एवं इमं सअहं सहेउं सनिमित्तं सवाकरणं भुजो २ उवदंसेमि, लोयं च खलु मए अप्पाहट्टु समणाउसो ! सा पुक्खरिणी बुइया १ कम्मं खलु अप्पाहट्टु मए समणाउसो से उदए बुइए २, कामभोगा य जाव से सेए बुइए ३ जणजाणवयं च जाव ते बहवे पउमवरपुंडरीया वुझ्या ५ अन्नतित्थिया य जाव ते चत्तारि पुरिसजाया बुझ्या, | इच्चेए चत्तारि पुरिसजाया नाणापन्ना णाणाछंदा नाणासीला नाणादिट्ठी नाणारुई नाणारंभा नाणज्झवसाणसंजुत्ता पहीणा पुव्व| संजोगा आयरियं मग्गं असंपत्ता, इय ते नो हव्वाए नो पाराए अंतरा कामभोगेसु निसन्ना६, धम्मं च जाव से भिक्खू वुइए ७ धम्मं तित्थं च जाव से सारे वुइए ८ धम्मकहं च जाब से सद्दे वुइए ९ निव्वाणं च जाव से उप्पाए बुइए १०, एवमेव खलु मए अप्पाहदु समणाउसो से एवमेवं वुइयं । स इमो पंचमपुरिसो नरवर ! जेणोवमिञ्जए धम्मो । जइगिहिभेया दुविहस्स मूलमिमस्स संमत्तं ||१२|| अरिहंतो मह देवो जावञ्जीवं सुसाहुणो गुरुणो । जिणपन्नत्तं तत्तं इह बुद्धी चिंति संमत्तं ॥ १३ ॥ अंतोमुहुत्तमिचं पि फासियं हुअ जेहिं संमत्तं । तेसिं अबडूपुग्गलपरियट्टो चेव संसारो ॥१४॥ किंच-संमत्तंमि उ लद्धे ठड्याई नरयतिरियदाराई। दिवाणि माणुसाणि य मुक्खसुहाई सहीणाई || १५ || मनुष्यानाश्रित्य पुनरेवं संमत्तंमि उ लद्धे विमाणवजं न बंधए आउं । जइवि न संमत्त-जढो अहव न बद्धाउओ पुवि ॥ १६ ॥ कायव्वा सुद्धिकए तस्स उ चिइवंदणा जहासत्ती | पणदंडाईहि उ सा संपुष्णा होइ भणियं
For Private And Personal
गुणसागरकथा
॥३५४॥