________________
Shri Mahavin Hain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailesheepuri Gyanmandit
श्रीदें. चैत्यश्रीधर्म संघाचारविधौ ॥३२६॥
health.
HitHminIITHemanmamtaMRI IMONITORIHIRONILIATRINAHIRAINRIHITHIPANAHITAMINIMAR
दहिंडनेनास्य, तर्कयन्नुपवासिताम् ॥ ३ ॥ एवं प्रतिदिनं कुर्वन् , वर्षा रात्रमतीत्य सः। दध्यौ स्वाम्यद्य मद्गेहे यद्यागच्छेत् परेण चतुर्विंशकिम्? ॥४॥ ध्यायन्निति गृहस्यांतस्तस्थौ स्वस्थमनाचिरम् । मध्याह्वे तु गृहद्वारे, सोऽथ स्थित्वेत्यचिंतयत् ॥५॥ यद्यत्रैष्यति तिस्तवः | वीरोऽद्य, कल्पद्रुरिव जंगमः । संमुखस्तस्य यास्यामि, मूर्धबद्धांजलिस्तदा ॥६॥ तं त्रिः प्रदक्षिणीकृत्य,वंदिष्ये सपरिच्छदः। ततो | नेष्ये गृहस्यान्तर्निधानमिव जंगमम् ।।७।। अथानपानमनोज्ञैः,प्रासुकैरेषणीयकैः। भक्त्या तं पारयिष्यामि,संसारांभोधितारकम् ।।८।। पुनर्नत्वाऽनुयास्यामि, पदानि कतिचित्ततः । धन्यंमन्यः स्वयं भोक्ष्ये, शेषमुद्धरितं मुदा ॥९॥ एवं मनोरथश्रेणी, जिनदत्तस्य कुर्खतः । श्रीवीरोऽभिनव श्रेष्ठिगृहे भिक्षार्थमागमत् ॥१०॥ कुल्माषा दापितास्तेन, चेट्या चटुकहस्तया । सुपात्रदानतस्तत्र, पंच दिव्यानि जज्ञिरे ॥११ ।। नृपाद्या मिलितास्तत्र, श्रेष्ठ्यसो तैः प्रशंसितः। पारयित्वा ततोऽन्यत्र, विहर्तु प्रभुरप्यगात् ॥ १२ ॥ जिनदत्तो निशम्याथ, ध्वनंतं दिवि दुन्दुभिम् । दध्यौ धिग् मामवन्योऽहं, यन्नायान्मद्गृहं प्रभुः ॥ १३ ॥ तत्पुर्यामथ तत्राह्नि, केवली समवासरत् । नृपाद्या एत्य तं नत्वाऽपृच्छत् कः पुण्यवानिहः ॥ १४ ॥ सोऽप्याख्यजिनदत्तं तं, राज्ञोचेऽनेन नो जिनः । पारितः पारितः किंतु, श्रेष्ठिनामिनवेन सः॥१५.। केवली कथयित्वाऽस्य, भावनां मूलतोऽपि हि । बभाषे भावतोऽनेन,पारितः परमेश्वरः ॥१६॥ दघानेन समाधि तं, प्रधानं धीमता तदा। द्वादशस्त्रसंसर्गयोग्यं कर्म समर्जितम् ॥१७॥ किं चान्यद्यदि नाश्रीध्यत्तदाऽसौ देवदुंदुमिम् । ततस्तदैव संप्राप्स्यत् , केवलज्ञानमुज्ज्वलम् ॥१८॥ अनेन भावशून्येन, नूतनश्रेष्ठिना पुनः। सुपात्रदानतः प्राप्त, स्वर्णवृष्ट्यादिकं फलम् ॥१८॥ समाधिरहितो जीवः, स्याल्लभेतैहिकं फलम् । समाधिना पुनर्युक्तः, स्वर्गमोक्षाद्यपि | क्षणात् ॥२०॥ जिनदत्तं प्रशस्याथ,ते सर्वेऽगुर्यथागतम् । जिनास्तदेवं विज्ञेया, नूनं भावसमाधिदाः ॥२१॥ तथा 'चंदेसु'इत्यादि,0॥३२६॥
MINUTRINA HARIDASHAILERINA
For Private And Personal