________________
Shri
f in Aradhana Kendra
www.kobatirth.org
uri Gyarmandir
बन्धुदत्त
कथा
श्रीदे चैत्यश्रीधर्म संघाचारविधौ ॥२४१॥
HTRANSLATime RANDUmanumarimmunRIANE MINISAARISHINHamarS
Acharya Shri Kai | कलियंमिवि न रायहंसो पयं कुणइ ।।३५८।। इय भणिय निग्गयाओ समणीओ तम्गिहाउ तेऽवि तओ। मज्मण्हे गंतुमुवस्सयंमि वंदति तं गुरुणिं ॥३५९।। तप्पासे गिहिधम्मं सोउं सम्मत्तमूलमवि चित्तुं । सट्ठाणे संपत्ता पालंति तयं निरइयारं ॥३६०।। ता मरिय दोऽवि जाया पंचमकप्पे सुरा तओ चविउं। सो सिहरसेणजीओ जाओ तं बंधुदत्त इहं ॥३६१॥ सो पुण सिरिमइजीवो पंचमकप्पाउ चविय तुज्झ पिया। जिणदत्तसिद्विधूया जाया पियदंसणा एसा ॥३६२।। तो बंधुदत्त! तइया तुमए पल्लीवइस्स जम्मंमि । जं तिरियविओयाई कम्मं अइदारुणं विहियं ॥२६३।। तकम्मसेसएणं जाओ इह तुज्झ छण्ह भजाणं । घाओ तह विरहाई पत्तं तुम्भेहिं गुरु दुखं ।। ३६४॥ सोऊण बंधुदत्तो एवं पियदंसणाइ संजुत्तो । संजायजाइसरणो पत्तो संवेगवेरग्गं ।। ३६९ ॥ विसमिव विसए लच्छि अलच्छिमिव बंधणं व बंधुजणं । संसारं चारंपिव पार्स व विमुत्तु गिहिवासं ॥ ३६६ ॥ वित्तं सुपत्तपत्तं काउंपियदंसणाइ संजुत्तो। सिरिपासनाहपासंमि बंधुदत्तो गहेइ वयं ॥३६७॥ दुनिवि निवणचरणा पंचनमुक्कारसुमरणप्पवणा। ते जाया सहसारे महिडिअमरा सहस्सारे ॥३६८॥ तत्तो चुया विदेहे दुनिवि भुंजित्तु चक्किवरभोए । चरिऊण चारुचरणं लहिहिति सिवं विगयकम्मा ॥३६९॥ इत्यवेत्य गतकर्मकश्मलं,बंधुदत्तचरितं सुनिर्मलम् । हे जनाः! मस्त पंचमंगलं,सर्वदापि कृतसर्वमंगलम् ।।३७०॥ इति बंधुदत्तकथा । इति व्याख्यातः पंचपरमेष्ठिनमस्कारः, सांप्रतं ईर्यापथिकी व्याख्यायते, पाठक्रमायातत्वात् , ईर्यापथिकी प्रतिक्रमणपुरस्सरं च सकलस्यापि चैत्यवंदनादेर्धर्मानुष्ठानस्योक्तत्वात् , इत्थमेव चित्तोपयोगेनानुष्ठानस्य साफल्यभावात् , अन्यथा प्रायश्चित्तैकाग्रताया अप्यभावात् सूत्रप्रामाण्याच, तथा च महानिशीथसूत्रं-"से भयवं! एवं जहुत्तविणओवहाणेणं पंचमंगलसुयक्खंधहि जित्ताणं पुवाणुपुबीए सरवंजणमताविंदुपयक्खरविसुद्धं थिरपरिचियं काऊण महया पबंधेणं सुत्तत्थं च विण्णाय
ImeanIANIMINISTERIES
FE
O॥२४॥
THI
For Private And Personal