________________
Shri M
श्रीदे०
चैत्य० श्रीधर्म० संघा चारविधौ
॥२३८||
Jein Aradhana Kendra
www.kobatirth.org
Acharya Shri Kails suri Gyanmandir
अहियं पंचिदिसु इगभवो उ सुरनरए । सन्निसु तह पुरिसेसुं अयरसयपुहुत्तमम्भहियं ॥ ३०८ ॥ सण्णि तिरिन रेसु भवट्ठगंति पल्लसंग पुइकोडिमियं । दसहिय पलियस थीम पुढकोडीपुहुत्त जुयं ||३०९ || अत्थि नपुंसे समओ जहन्नु अंतोमुहुत्त सेसेसु ।। अपनेकोसंपिय पजसुहुमे धूलऽणंतेवि ॥ ३१०|| इय कायठिई भमिओ सामिय ! तुह दंसणं विणा बहुसो । दिट्ठोऽसि संपयं ता अकायपयसंपयं देसु || ३११ ॥ सुरसरिजलपसरियसधम्म कित्तिभवणं जिणं धुणिय एवं । उचियद्वाणनिसन्नो बंधू इय सुणइ धम्मकहं ||३१२||” “इह चउगइभवगहणे कहंपि लद्घृण माणुसं जम्मं । जे नहु कुणंति धम्मं ते नूणं अत्तणो अहिया ।। ३१३ ॥ जेणं करयलपरिकलियसलिल बिंदुव्व परिगलइ आउं । दारंति दारुणा दारुयं व रोगा पुणो देहं ॥ ३१४ || बहुविह किलेसपत्तावि चोरजलजलणनिवइपमुहेहिं । संपासंपायचला खणेण खलु नासए लच्छी ||३१५ || पियमायपुत्तसुकलत्तमित्तसयणाइइट्ठसंजोगो । खणदिनहरू जलनिहिकल्लोलसंकासो || ३१६ || पडुपवणुष्पाडियअकतूलतरलं सयावि तारुण्णं । चंपय कुसुमुकररंगभंगुरं इत्थ विसयसुई || ३१७|| ता सासय सुहहेउंमि सयलभवदुक्खलक्खदलणसहे । भविया ! मुत्तु पमायं सद्धम्मे आयरं कुणह || ३१८ ||" पहुमह पुच्छ बंधू परिणियमित्ता मया पिया छ उ मे । कम्मेण केण भयवं ! बंदिदुहं पियवियोगं च ॥३१९॥ भणइ पहू इह भरहे भद्दासि सिहरसेण सबरवई । विज्झगिरिसिहरवासी अइकूरो विसयलोलो य ॥ ३२० ॥ भजा तस्स सिरिमई तीऍ समं सो उ गिरिनिउंजेसु । विलसेई हिंसंतो बहुप्पयारं विविधजीवे || ३२१ || हरिणवरादाईणं जूहे सव्वतओ विओयंतो । तह चकवायतित्तिरमयूरपमुहे सउणिसंघे || ३२२॥ सत्थग्भट्ठो तेणं अन्नदिणे साणुकंपहियएण । मुणिगच्छो अडवीए भमिरो तत्थागओ दिट्ठो || ३२३ ॥ नमिउं मुणिणो पुट्ठा किं इय भे भमद १ तेऽवि पच्चाहु । पहभट्टा मो तो तेण दंसिओ तेसि सरलपहो || ३२४ ॥ मुणिणोऽवि तस्स
For Private And Personal
बन्धुदत्तकथा
||२३८||