________________
Shri M
श्रीदे०
चैत्य० श्रीधर्म० संघा चारविधी
॥२११ ॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kaila
पंचनमुकारो, सङ्घपावप्पणासणोति द्विपदमाना, अभ्यधायि च नवकारपञ्जिकासिद्धचक्रादो - "अंतिमचूलाइ तियं सोलहनक्खराइजुयं चेव । जो पढइ मचिजुतो सो पावह सासयं ठाणं ॥ १॥" एवं त्रयत्रिंशदक्षरप्रमाणचूलिकासहितो नमस्कारो भणनीय इत्युक्तं भवति, तथा चोक्तं बृहन्नमस्कारफले - "सत्त पण सत्त सत्त य नवक्खर पमाण पयडपंचपर्यं । तितीसक्खरचूलं सुमरह नवकारवर मंतं ॥ १||” सिद्धांतेऽपि स्फुटाक्षरैः 'हवह मंगल' मिति भणितं, तथाहि महानिशीथचतुर्थाध्ययनसूत्रं - तहेव य तदत्थाणुगमियं इकारसपयपरिछिनं तिआलावगतिचीसक्खरपरिमाणं एसो पंचनमुकारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगल मियचूलं" ति 'अहिजंती'ति तत्र प्रकृतं, तदेवं 'हवइ मंगल' मित्यस्य साक्षादागमे भणितत्वात् प्रभुश्रीवज्रस्वामिप्रभृतिसुबहुबहुश्रुतसुविहितसंविद्मपूर्वाचार्यसंमतत्वाच्च पढमं हवड़ मंगलमिति पाठेन अष्टषष्टिअक्षरप्रमाण एव नमस्कारः पठनीयः, तथा च महानिशीथे- " एयं तु जं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेण अणंतगमपजवेहिं सुतस्स | पिइन्भूयाहिं निज्जुत्तिभासचुण्णीहिं जहेब अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणिअं तहेव समासओ वक्खाणिजंतं आसि, अहनया कालपरिहाणिदोसेणं ताओ निज्जुत्तिभासचुन्नीओ वुच्छिन्नाओ, इयो य वञ्चन्तेणं कालसमएणं महिडीपचे पयाणुसारी वइरसामी दुबालसंगसुअहरे समुप्पन्ने, तेणेसो पंचमंगलमहासुअक्खंधस्स उद्धारो मूलसुचस्स मज्झे लिहिओ, मूलसुतं पुणसुत्तचाए गणहरेहिं अत्थताए अरिहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोयमहिएहिं वीरजिनिंदेहिं पनविअंति एस वुद्धसंपयाओ, इत्थ जत्थ पर्य पणाणुलग्गं सुचालावगं न संबज्झइ तत्थ तत्थ सुयहरेहिं कुलिहियदोसो न दायन्बुत्ति, किं तु जो सो एयस्स अर्चितचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंभस्स पुड्वायरिसो आसि महुराए सुपासनाहथूहे पनरसहिं उपवासेहिं विहिपहि
For Private And Personal
ri Gyanmandir
चूलाक्षरविचार:
॥२११ ॥