________________
Shri M
ain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailfisuri Gyanmandit
चैत्यवन्दनाभेदाः
श्रीदे० चैत्यश्री धर्म संघाचारविधी ॥१७६॥
सिरिविजया ॥१४१।। पाणयकप्पे देवा संजाया दिव्वचूलमणिचूला। वीसअयराउ नंदावत्तयसुत्थियविमाणेसु ॥१४२॥ इदं । हदि विवेकिनः समधिगम्य वृत्तं वरं, सदाऽप्यमिततेजसः सकलखेचरवामिनः। अवग्रहवाहिःस्थिता विगतविग्रहावग्रहं,जिनेंद्रपदवंदनं कुरुत निर्वृतेः कारणम् ।। १४३ ॥ इत्यवग्रहत्रिके अमिततेजःखेचरेश्वरदृष्टांतः।। निगदितस्त्रिधा अवग्रह इति चतुर्थ द्वारं, तद्भणनेन च प्रदर्शितचैत्यवंदनाकरणविधिः। संप्रति कतिप्रकारा चैत्यवंदना इत्याशंकायां तत्स्वरूपामिधित्सया 'तिहा उ बंदणयन्ति पंचमदार अनिधित्सयाऽऽह
नवकारेण जहन्ना चिइवंदण मज्झ दंडथुइजुयला । पणदंडथुइचउकगथयपणिहाणेहिं उक्कोसा ॥२३॥
नमस्कारेण-अंजलिबद्धशिरोनमनादिलक्षणप्रणाममात्रेण यद्वा 'नमो अरिहंताण मित्यादिना अथवा-'पुरवरकवाडवच्छे फलिहभुए दुंदुहीथणियघोसे । सिरिवच्छंकियवच्छे वंदामि जिणे चउब्बीस॥१॥'मित्यादिनैकेन श्लोकादिरूपेण, नमस्कारेण इति जातिनिर्देशाद्वा बहुभिरपि नमस्कारैः, अमिधास्यति च-'सुमहत्थनमुकारा इगदुगे'त्यादि, यद्वा नमस्कारेण प्रणिपातापरनामतया प्रणिपातदंडकैनैकेनेतियावत् जघन्या-स्वल्पा, पाठक्रिययोरल्पत्वात् , चैत्यवंदना भवतीति गम्यं, एतावता "एगनमुकारेणं चिह| वंदणया जहन्नयजहन्ना। बहुहिं नमुक्कारेहिं च नेया उ जहन्नमज्झमिआ ॥१॥ सञ्चिय सकथयंता जहन्नउकोसिआ मुयन्या (१२४-०॥ अर्थतः) इति त्रिविधोक्ता जघन्यवंदना व्याख्याता, ईर्यापथिकीनमस्कारोऽपि प्रणिधानं, तेनापि शक्रस्तवेन जपन्या
पैत्यवंदनेति तात्पर्यार्थः । एतावताऽप्यवस्थात्रयमावनासिद्धेः, एतदर्थमेव चात्र शक्रस्तवांते 'जे य अईया'इत्यादि गाथापाठान, | उक्तं च लघुभाष्ये-जे य अइयगाथाए बीयऽहिगारेण दवअरिहंते । पणमामि भावसारं छउमत्थे तिसुवि कालेम् ॥१॥"
DISCLAINI
॥१७६।।
For Private And Personal