________________
Shri
V
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
b uri Gyanmandir
श्रीदे. चैत्य श्रीधर्म० संघाचारविधी ॥१७४॥
नश्यत्यनुदिनम् । विरक्ता कांतेव त्यजति कुगतिः संगमुदयो, न मुंचत्यभ्यणं सुहृदिव जिनार्चा रचयतः ॥ ११४ ॥ आरंभाणां अमिततेजः निवृत्तिर्द्रविणसफलता संघवात्सल्यमुच्चैनैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीथौन्नत्यप्रभावं जिनवचनकृति- कथा स्तीर्थकृत्कर्मकत्वं, सिद्धेरासनभावः सुरनरपदवी तीर्थयात्राफलानि ॥११५॥ तत्वांभोजप्रकाशं रचयति रविवन्नेमिवहुःखलक्षं, स्फुर्जकक्षं छिनत्ति प्रकटयति लसद्दीपवन्मोक्षमार्गम् । भव्यानां भक्तिभाजां जनयति धनवत् पापनाशाय शांति, साधूनां पर्युपास्तिर्विघटयति तमःस्तोममिंदुप्रभेव ॥११६।। सावधं दलयत्यलं प्रथयते सम्यक्त्वसिद्धिं परां, नीचैर्गोत्रमधः करोति सुयमच्छिद्रं पिधत्ते क्षणात् । सद्ध्यानं चिनुते निळंतति ततं तृष्णालतामण्डपं, वश्यं सिद्धिसुखं करोति भविनामावश्यक निर्मितम् ॥११७॥ कालुष्यं कलयाऽपि नो कलयति स्वांतं प्रशांतं भवेद् , विश्वं पाणितले स्थितामलकवत् प्रत्यक्षमेवाखिलम् । आसमाऽपि कुवासना || | न भवति स्वाध्यायमभ्यस्यतः, पुंसः पुंसितमेव दुर्मतिगतिस्थानादिकं सर्वतः ॥११८॥" इत्थंति भणेऊणं निवेण नमिमा तओ अ ते समणा। गयणयले उप्पइया तवप्पहावं पयासंता ।। ११९ । सिरिविजयअमियतेजा तो नरविज्जाहराहिया सययं । वरिसे वरिसे तिनि उ महिमाउ कुणंति रम्माउ ॥ १२० । तथा च वसुदेवहिन्डी-'तिन्नि महिमाउ करेमाणा ते हरिसेण कालं गर्मति'ति । तथोत्तराध्ययनवृत्तौ-दो सासयजत्ताओ तत्थेगा होइ चित्तमासंमि । अट्ठाहियाय महिमा बीआ पुण अस्सिणे मासे ॥१२१॥ एयाओ दोवि सासयजत्ताउ करंति सचदेवावि । नंदीसरम्मि खयरा नरा य नियएमु ठाणेसु॥१२२॥ तइआ असासया पुण करेंति सीमणगनगे इमे दोऽवि । नाभेयस्साययणे वरनाणुप्पत्तिठाणे य ॥१२३॥ सिंहासणोवविठ्ठो सपरियणो अन्नया अमियतेओ । मासक्खवणकिसंगं सगिहे इंतं नियइ साहुं ॥१२४॥ तो सहरिसमन्मुट्ठिय सपरियणेण निवेण नमिय सयं । पडिलाहिओ ॥१७४॥
For Private And Personal