________________
Shri
Me
in Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailasa
ri Gyanmandir
सिद्धावस्था सुमतिकथा
श्रीदे० चैत्यश्री धर्म संघाचारविधौ ॥११०॥
HIRAHMEtammanartime Harpaliima ntiIRAHIMIGATIHAARATHIRAAT
देवीइ सुओ जाओ सोमुत्ति सोमगुणो ॥१५॥ केवलिअवत्थमायनिऊण स कयावि पासजिणपासे । पंचसयरायतणएहिं संजुओ गिण्हए दिक्खं ॥१६॥ सिरिपासकहियतिवईपभावकयचंगवारसंगसुओ। होउं पंचमगणहरदेवो सोमो सिवं पत्तो ॥१७॥ मंत्री| शोद्भवदेवदिनचरितं चेतश्चमत्कारकं,श्रुत्वैवं भविनो विनोदनिकरात् कृष्ट्वाऽन्यतः खं मनः। सम्यग् भावयतानिशं जिनपतेः कैवल्यवस्थां परां, कैवल्यातुलसौख्यसंचयकरी दुष्कर्मशैलाशनिम् ।। १८ ॥ इति कैवल्यावस्थायां देवदिनकथा ॥ निरूपिता कैवल्यावस्था, संप्रति सिद्धावस्थानिरूपणार्थ गाथोत्तरार्धमाह
. पलियंकुस्सग्गेहि अजिणस्स भाविज सिद्धत्तं पर्यकासनेन-कायोत्सर्गेण प्रतीतेन जिनस्य-तीर्थाधिनाथस्य भावयेत्-पुनः पुनश्चिंतयेत् सिद्धत्वं-सिद्धावस्था, सुमतिमहामात्यवत् । सिद्धौ किल जिनानामेतस्यैवाकारस्य भावात् , उक्तं च भाष्य-उसभो अरिडुनेमी वीरो पलियंकसंठिया सिद्धा । अवसेसा तित्थयरा उट्ठाणेण उवयंति ॥१४(८०) संठाणमंतसमये भवं चयंतस्स जमिह होइ तहिं । सिद्धस्स तिभागूणं तं संठाणं पएसघणं ।२।। सिद्धजहन्नोगाहण छत्तीसंगुल जिणाण घणरयणी । ऊणतिभागुकोसा तिसया तित्तीस धणुतिभागो ॥३॥ किंच-इहभवमिनागारो कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स जओ तम्मिवि तो सो न यागारो॥४॥ति ॥ सुमतिमहामात्यकथा चैवं-भदिलपुरे इहासी दासीकयदरियवइरिनिवचक्की । चक्काउहोत्ति राया सुमई नामेण से मंती ॥१।। बहुओवाइयसहसेहि अनया मंतिणो सुओ जाओ। जम्मदिणाओवि तस्स य रोगा उग्गा समुन्भूया ॥२।। विहिया यहूवयारा न य से रोगा मणंपि उवसंता । नेरइयस्स व वियणा मिसं विसनो तओ मंती ॥३॥ सो पुण बालो खसखाससासजरदाहपमुहरोगेणं । वियणाए अकंतो
HAIRAMRITAPURALIATUFAMILINDRENICIAAFNAINथा
TAMANN
MAHTAM
I
॥११॥
E
For Private And Personal
LM