________________
INI
vir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shriketagarsuri Gyanmandir
श्रीदे०
नमिविनमिवृत्रं
वैत्यश्रीमि० संघाचारविधौ | ॥९८॥
myma
rwadi UtpattellitehimalRRIHIROINORANJITTPIREMIm
MAHITIANRAIAPAITHIN MARATHI
| य ॥१९॥ विजाबलदप्पंधा करिंसु मा दुनयं इमे खयरा । तो धरणिंदो तेसिं एवं मेरं ठवेसीय ॥२०॥ सिरिजिणवराण जिणचेह| आण सुमुणीणचरमदेहाणं । मिडणाण परिमवकरो होही णु सो विगयविज्जो ॥२१॥ इय भणिय रयणमित्तिसु तं मेरं लेहिऊण ते ठविउं । विजाहराहिवत्ते तिरोहिओ झत्ति धरणिंदो ॥ २२ ॥ तेऽवि छउमत्थवत्थं पहुणो सच्छासया विभावंता। पहुपयसेवाइ फलं मणमि धणियं विचिंतिन्ता ।। २३ ॥ पूयंता य तिसंझं अवंझफलदायगं रिसहनाहं । दोगुंदगुव देवा गर्यपि कालं न याणंति ।।२४।। अह वरिसंते गयउरपुरे पहुं पारवेइ सिजंसो । बाहुबलिपुत्तसोमपहनंदणो पवरइखुरसं ॥२५।। बहलीजटंचइल्लाजोणगपल्हगमुवण्णभूमाई । छउमत्थो विहरंतो कुणइ पहू भद्दए देसे ॥२६॥ वाससहस्संते कसिणफागुणिकारसीइ वरनाणं । पहु अट्ठमेण पत्तो सगडमुहवणे पुरिमताले ॥ २७ ।। पुर्व नयमगंपिव सुधम्ममग्गं पहू पयासितो । नियचरणफरिसणेणं विहरइ वसुहं पवित्तंतो ।।२८।' नमिविनमी खयरपहू कयावि नियनियसुएसु रजभरं । संठविय रिसहसामिस्स पायमूलंमि पवइया॥२९॥ धरियवरचरणकरणा पुंडरियनगंमि निम्मियाणसणा । मुणिकोडिजुअलजुत्ता नमिविनमिरिसी सिवं पत्ता ॥३०॥ नमिविनमिखेचरेश्वरचरितं श्रुत्वेति जिनपतेर्भविका! | छद्मस्थावस्यां चैत्यनमनसमये सदा स्मरत ॥३१॥ इति नमिविनमिखेचरेश्वरसंबंधः।।
इत्युक्ता छअस्थावस्था, अथ केवल्पवस्थां गाथाद्वितीयपादेनाह'पडिहारएहिं केवलियंति प्रातिहार्यैः-प्रतिमापरिकरोद्घटितैः कैवलिकामवस्था, मंत्रिपुत्रदेवदत्तवत् ,जिनस्य भावयेदिति गम्य,तत्र प्रतिहारा इव सदा पुरोऽवस्थानात प्रतिहाराः-सुरपतिनियुक्ता देवास्तेषां कर्माणि-कार्याणि प्रातिहार्याणि,तानि चाष्टौ,तथाहि-जिण अट्ट पाडिहरा असोगतरु कुसुमबुढि दिवझुणी । चमराई सिंहासण भामंडल भेरि छत्ततिय।।१।। तत्र परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः स सर्वकाल
॥९८॥
For Private And Personal