________________
Shri Ma
Aradhana Kendra
www.kobairth.org
Acharya Shri
Ka
y
anmandir
ainmA
श्रीदे. चैत्यश्रीधर्म०संघा चारविधौ
अग्रपूजायां हरिकूटसंबंध:
॥८५॥
रयणमाला १ अच्चुयगि २ विभीसणो य ३ वंसाए ४ । सिरिदामनियो ५ वंतर ६ जयंत ७ धरणो ८ सुमेरु ९ मिवे १० ॥२७७|| इय छिन्नसंसया देवखेयराजा नमंति केवलिणं । ता कयजोगनिरोहो सिद्धो सो संजयतमुणी ॥२७८|निवसीहसेण १ हत्थी २ सुके ३ निवअस्सिवेग ४ लंतयए ५। विजाउद ६ मधटुंमि ७ संजयंतो मुणी सिद्धो८ ॥२७९।। काउं निव्वाणमहं पंचनईसंगमे सुरेहिं कयं । सीमणगनागसिरिमंजयंतसिद्धस्म आययणं ।। २८० ॥ अह विभवंति स्वयरा धरणं चरणेसु निवडिया धणियं । सामिय ! दिट्ठो कोवो विजादाणेण सुपसीय ॥२८॥ तो ते धरणिदेणं भणिया भो सुणह अज्जपमिइओ।। विज्जाउ साहियाओ तुम्ह विहेया भविस्संति । २८२।। एयस्स पुणो वंसे खेयरअहमस्स विज्जुदाढस्स। सिज्झिस्संति कहंपि हु न महाविज्जाउ पुरिमाणं ।। २८३ ।। इत्थीणंपिडु दुक्खेण मोबसग्गं च सिझिहंति तहा । देवमहामुणिमहपुरिसदसणेण व सुहेणावि ॥२.८४|| तह भणिया ते. खयरा जं इह अट्ठाहियाउ कायया। पइवरिसं तेऽवि तओ मिलिउं सम्वे तह कुणंति ॥ २८५॥ उक्तं च वसुदेव हिंडितृतोयग्वंडे-"अञ्ज अट्ठमीए दिणओ आढवेऊणं पंचनइसंगमे भगवओ संजयंतस्स नागरण्णो य अट्ठाहिया महामहिमा पवत्ता होहिद, तत्थ य दोहिवि विजाहरसेढीहिं निरवसेसाहि अवस्सं मिलियब्वंति" इचाइ खेयराणं देवसमक्वं ठिइं ठवेऊण । धरणिंदो सट्ठाणे सह देवगणेण संपत्तो ॥२८६॥ इह संजयंतमुणिसिद्धपडिमपूयाइ भवियबोहत्थं । कहियं पगयं तु मिगेण विहिअदेवत्थभत्तेण ॥२८७।। इत्यग्रपूजाफलकीर्तनात्मकं, श्रुन्वा मृगब्राह्मणसंविधानकम् । सुभोज्यनैवेद्यफलामिसंगतां, विधत्त मोक्षादिसुखा मदागताम् ।।२८८ः। इति फलनैवेद्याहारपूजायां मृगब्राह्मणसंविधानकं ।। अथ भव्यजनानुग्रहाय विशेषतो रात्रिसिद्धपूजास्तुतिप्रदीपादिपूजोपदर्शनार्थ सीमणगपर्वतप्रबंधः प्रदर्यते, तथाहि-अह कयाइ
INDIA
For Private And Personal