________________
Shri Maha Aradhana Kendra
श्रीदे० चैत्यश्रीधर्म० संघा - चारविधौ
॥ ७४ ॥
www.kobafirth.org
Acharya Shri Kailas
| बहुलंमि ॥९२॥ जओ-संसारोण सरीरं कयलीको मलकरीर निस्सारं । रूवं संझुन्भव अन्भरागसमं नस्सरसरूवं ।। ९३ ।। मयकलियकलहकरिकण्णतालतरलं च तारतारुण्णं । पवणपणुल्लियदीत्रयसिहव्व अवि चंचलं जीयं ।। ९४ ।। तहय अवस्सं पियजणसंजोगा विप्पओगपजंता । सुहमहुरमंतविरसं विसयहं विसमविससरिसं ||२५|| ता पुत्ति ! निरुयमंगं इंदियहाणी न जात्र जाव जरा । अल्लियइ जाव न मच्चू लहु उञ्जम ताव अप्पहिए ||९६ ||" तो उज्झियगिहिवासा पव्वइया साउ सीहचंदोऽवि । डहरसहोयरनिक्खिवियरजभारो गहेड़ वयं || ९७|| सुत्तत्थगहियसारं पवत्तिणिं ठविय रामकण्हं तं । अह मरिउं सुसमाहीइ हिरिसई सुगमणुपत्ता ।। ९८ ।। इत्तो य रामकण्हा सुविउलतवगलियघाइकम्ममला । केवलकलिया पत्ता विहरंती पुणवि सीहपुरे ।। ९९ ।। नियकुट्ठारगयं तं हरिसससुस्ससियरोमकूवो तो । नमिउं पराइ भत्तीइ पुच्छए पुण्णचंदनिवो ॥ १०० ।। भयवइ ! भावियस - भूयभाविभावे कहेह मम तुभं । केणं पुवभवुब्भवसंबंधेणं अइसिणेहो ? ।। १०१ ।। सा कह केवली नि ! संसरमाणाण इत्थ जीवाणं । जाया अईयकाले असई सव्वेऽवि संबंधा || १०२॥ जओ - मायपिय भाग भणिभज्जासुयधूयसुन्हसहिसयणा । जाया सवेsवि जीया अनंतसो सव्वजीवाणं ॥ १०३ ॥ आसन्नजंमओ पुण पुनसोजनओ जओ नवरं । तुज्झ सिणेहो अहिओ मज्झं पड़ तं निसामेहिं ॥ १०४ ॥ | अस्थि जिणसमयअइकुसलजणवए कोसलाजणवयंमि । कयधम्मनिविसेसं निवेशयं संगमं नाम ||१०५ || जिणवणे अणुरत्तो इह इत्तो नत्थि उत्तरीयति । निचं पट्टियमई विसारओ विविहसत्थेसु || १०६ || तत्थ दि आसि मिगो साणुकोसो सया अणारंभी । गामच्छायणमित्तं पडिगिण्हड निम्ममो य धणे ॥ १०७॥ तस्स समुन्नयवंसा सुवन्नरयणुजला सुरगिरिव्व । मइरत्ति पिया मइरायमंदिरं वारुणी दुहिया || १०८ || साहाविएण विणएण मद्दवेणं तहुज्जुभावेण । सा उ
For Private And Personal
Gyanmandir
अग्रपूजायां
हरिकूट
संबंधः
॥ ७४ ॥