________________
Shri Mahin Aradhana Kendra
श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ
॥ १८ ॥
www.kobatirth.org
Acharya Shri Kailashauri Gyanmandir
पइवरिसं चिंत्तउं कीरह से उच्छवो हणेइ तओ । चित्तयरं कुणइ पुणो अचित्तिओ सो पुरे मारिं ||२२|| पाणभया चित्तयरा पलायमाणा तओ नरिंदेण । पुररक्खाइनिमित्तं ते विहिया एगसंकलिया ॥ २३ ॥ यतः - त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेद् । त्यजेद् ग्रामं जनस्यार्थे, (ग्रामं जनपदस्यार्थे) आत्मार्थे पृथिवीं त्यजेत् ||२४|| अह तेसि नाम पत्तेसु लिहिय छूढेसु मुद्दिए घडए । हिरे जस्स पत्तं सो चित्त तंमि वरिसे तं ।। २५ ।। अह एसो देव ! तहिं उवरयपियरो गओ कला गहिउं । एगसुयाए चित्तयरथेरियाए गिहंमि ठिओ ॥ २६ ॥ तीएवि निविसेसो दिट्ठो ससुआ इमो ससुयमित्तो । जाओ अ तंमि वरिसे थेरीसुयवारओ तो सा |||२७|| रोयह बहुप्पयारं अम्मो ! किं रुयसि णेण इअ पुट्ठा। भणड़ मम वच्छ! पुत्तो एगो अंधलगलट्ठिसमो ||२८|| सो संपयं जमगिहं वच्चिस्सह चित्तिऊण जक्खहिं । साऽणुत्ता सदयं मा रुअसु भलिस्समिह सवं ।। २९ ।। किं मे तुमं न पुत्तो अप्पाणं | नेमि वच्छ ! जं वसणे ? | इअ भणिरीइवि तीए चित्तमिमो आयर जक्खे ||३०|| एक्कोच्चिय वरविणओ अमूलमंत इहं बसीकरणं । किं पुण तबस्सहाओ ? ता जइअवं मए एत्थ ।। ३१ ।। इअ चिंतिय छट्टतवं काउं तह बंभचेरमाड वयं । पहाउं मुई नियंसइ सियसदसाहयव सणजुअलं ।। ३२ ।। येनाभीष्टदेवतार्चायामन्यैरप्य पवित्र वस्त्रपरिभोगः प्रत्यषेधि, तथाहि -कटिस्पृष्टं च यद्वत्रं, पुरीषं येन कारितम् । मूत्रं च मैथुनं चापि तद् वस्त्रं परिवर्जयेत् ॥ ३३ ॥ चंदणचच्चियपाणी मुहकोसं चारु काउमट्ठपुर्ड । कलसेहिं नवेहिं तयं हवित्तु पुष्फे हिं पूत्ता ||३४|| काउ नवं कुच्चगमलगाइयं असुई वजलेवाई | चहउं पवरेहिं वण्णगेहिं तो चित्तए जक्ख ||३५|| अह चित्तसमत्तीए परेण विणएण एस पयवडिओ । सप्पणयं सबहुमाणं जक्खं विन्नवइ एवं तु || ३६ || देव ! सुरप्पिय ! को तुज्झ चित्तकम्मं विणिम्मिउं तर । अचंतं निउणोऽविहु ? किं पुण अम्हारिसोऽमुद्धा ||३७|| तो इह मृदत्तणओ न मुठु जं वविअं मए
For Private And Personal
परंपरायां मृगावती
कथा
॥ १८ ॥